परिणाम:

विकिशब्दकोशः तः

आत्मज्ञानासिना च्छेद्यो भवाश्वत्थ: पुरातन:

वाग्गङ्गा त्वन्मुखोद्भूता मनस्तापं शमं नयेत्।

कूजन्तं रामरामेति मधुरं मधुराक्षरम्।आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥

अशनं मे वसनं मे जाया मे बन्धुवर्गो मे। इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम्।

सुधावाग्भि: सुशान्ताधि:।

क्रोधो ह्यसि: महातीक्ष्ण:, हता येन जना: क्षणात् ।

काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=परिणाम:&oldid=28888" इत्यस्माद् प्रतिप्राप्तम्