दीपक:

विकिशब्दकोशः तः

दीपक:
1)गत: शब्दोऽथवा बाण: पुनर्नैति कदाचन।दीपक:

2)वेष्टितो दुर्जनै राजा, चन्दनं च भुजङ्गमै:।दीपक:

3)सुरास्तुष्यन्ति सुधया, भक्तास्त्वत्कृपया हरे।दीपक:

4)दौर्मन्त्र्यान्नृपतिर्विनश्यति, यति: सङ्गात् सुतो लालनात्।दीपक:


कारकदीपक:
नववधू: प्रियाहम् आकुलिता, लज्जिता पुरोऽभिसृता वलिता॥कारकदीपक:

शब्दावृत्तदीपक:
1 गोक्षीरेण वपु: पुष्टं राज्यं पुष्टं च कोशत:।शब्दावृत्तदीपक:

शब्दार्थावृत्तदीपक:
1 गात्राणि ह्लादयति चन्द्रमस: प्रकाश:,चित्तं प्रसादयति रामकथामृतं च॥शब्दार्थावृत्तदीपक:

काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=दीपक:&oldid=28952" इत्यस्माद् प्रतिप्राप्तम्