तुल्ययोगिता

विकिशब्दकोशः तः

1)मुक्तिदाता त्वमेवासि जटायो रावणस्य च।

2)कुसुमेषु मधु स्वर्गे च सुधा, जाता म्लाना त्वद्भक्तिरसे।

3)प्राणाधारा: पिता माता सुहृदस्त्वं च भामिनि।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्ययोगिता¦ स्त्री अर्षालङ्कारभेदे अलङ्कारभेदे अलङ्कार-शब्दे

३९

९ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्ययोगिता/ तुल्य--योगि-ता f. " combination of equal qualities (of unequal objects) " , N. of a simile Sa1h. x , 48 f. Kuval.

"https://sa.wiktionary.org/w/index.php?title=तुल्ययोगिता&oldid=404815" इत्यस्माद् प्रतिप्राप्तम्