अन्य

विकिशब्दकोशः तः

निर्वचनम्- नानेय:।न आनेय:अन्य:। यास्क: १.३
अथवा नाना बहिर्मुख: पुरुष:।तस्य पुत्र:।नाना - ईय: नानेय:।यास्क: १.३
झटिति गृहं प्रति नानेय:।परकीय: इति।

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यः, त्रि, (अन् + बाहुल्यात् यः ।) असदृशः । इति मेदिनी ॥ परः । (“चातकतापशरण्यो जलधरभिन्नो भवे भवेत्को- ऽन्यः” । इति नीतिमाला । “सोऽयमन्येन वेगादुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” । इति उत्तरचरिते ।) तत्पर्य्यायः । भिन्नः । २ अन्य- तरः । ३ एकः । ४ त्वः । ५ इतरः ६ । इत्यमरः ॥ विलक्षणः । ७ । इति जटाधरः ॥ एकतरः ८ । नोमः ९ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्य वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।5

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्य¦ त्रि॰ अन--अघ्न्यादि॰ य। भिन्ने, सदृशे च।
“उत्थितं दृदृशेऽन्यच्च कबन्धेभ्यो न किञ्चनेति” रघुः।
“शरीरेण समं नाशं सर्वमन्यद्धि गच्छति” हितो॰।
“अन्यदुच्छृङ्खलं सत्वमन्यच्छास्त्रनियन्तितमिति” माघःधन्यास्तागुणरत्नरोहणभुवोधन्यामृदन्यैव सेति” सा॰ द॰सदृशे अन्योक्तिः मुख्यत्वेऽस्य सर्वनामता।
“नान्वयेसति सर्व्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” या॰।
“व्याप्तिःसाध्यवदन्यस्मिन्निति” भाषा॰।
“वृत्रहन्नन्येषां या शत-क्रतोरिति ऋ॰

८ ,

३३ ,

१४ , अत्यस्मित् यूपे, निदधाति। रेत इति ऋ॰

३ ,

५५ ,

१७ । द्वन्द्वेऽन्त्यस्य न तत्कार्य्यम्,
“साध्वन्यानां सखिद्विषे” इति मु॰ बो॰ जसि तु वासाध्यन्ये--साध्वन्याः। तस्येदमित्यर्थे छ दुक्। अन्यदीयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्य¦ mfn. (-न्यः-न्या-न्यत्)
1. Other, different.
2. Unlike. E. अन्य to live, and यक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्य [anya], a. [अन् अध्न्यादि˚ य; अन्यः, न्यस्मै, ˚स्मात्; n. अन्यत् &c.]

Another, different, other (भिन्न); another, other (generally); स एव त्वन्यः क्षणेन भवतीति विचित्रमेतत् Bh. 2.4; अन्यदेव भागधेयमेते निर्वपन्ति Ś.2; सर्वमन्यत् everything else; किमुतान्यहिंस्राः R.2.62; changed, altered; संप्रत्यन्ये वयम् Bh.3.66 quite different persons; oft. in comp. अन्यसङ्गात्, अनन्यसाधारण &c.

Other than, different from, else than (with abl. or as last member of comp.); नास्ति जीवितादन्यदभिमततरमिह सर्वजन्तूनाम् K.35; को$स्ति धन्यो मदन्यः Bv.4.37; उत्थितं ददृशे$न्यञ्च कबन्धेभ्यो न किंचन R.12.49; किमन्यदस्याः परिषदः श्रुतिप्रसादनतः Ś.1; oft. used in addition to ऋते or विना; ऋते समुद्रादन्यः को विभर्ति वडवानलम् Pt.5.35; किं नु खलु मे प्रियादर्श- नादृते शरणमन्यत् Ś.3.

Another person, one different from self (opp. स्व, आत्मीय); वासश्च धृतमन्यैर्न धारयेत् Ms.4.66.

Strange, unusual, extraordinary; अन्य एव स प्रकारः K.168; अन्या जगद्धितमयी मनसः प्रवृत्तिः Bv. 1.69; धन्या मृदन्यैव सा S. D.

Ordinary, any one; निरातङ्कः कन्यामन्यो$पि याचते Mv.1.31; cf. इतर.

Additional, new, more; अन्यान् दशसुवर्णान्प्रयच्छ Mk.2 another ten (coins); अन्यदन्यन्नलिनदलशयनम् K.157 new and new (changing every now and then); अन्यस्मिन् दिवसे another day; one of a number (with gen.); अन्यच्च moreover, besides, and again (used to connect sentences together); एक- अन्य the one-the other; एकः सख्यास्तव सह मया वामपादाभिलाषी । काङ्क्षन्त्यन्यो वदनमदिरां दौहृदच्छद्मनास्याः Me.8; see under एक also; अन्य-अन्य one another; अन्यः करोति अन्यो भुङ्क्ते one does, another suffers; अन्यन्मुखे अन्यन्निर्वहणे Mu.5; अन्यदुग्तं जातमन्यत् Ms.9.4,99; 8.24; कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते Pt.1.35; अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्र- नियन्त्रितं Śi.2.62; अन्य-अन्य-अन्य &c. one, another, third, fourth &c., जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्त- यन्त्यन्यं प्रियः को नाम योषिताम् Pt.1.135; मनस्यन्यद्ववचस्यन्यत् कार्यमन्यद् दुरात्मनाम् H.1.97.; (in pl.) केचित्-अन्ये someothers; एके-अन्ये-तथान्ये (बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥) Ms.1.7;4.9;12.123. [cf. L. alius; Gr. allos for aljos, Zend anya]. -Comp. -अर्थ a. having a different meaning, sense, or purpose.-असाधारण a. not common to others, peculiar. -आश्र- यण a. going or passing over to another. -उदर्य a. born from another; नहि ग्रभायारणः सुशेवो$न्योदर्यो मनसा मन्तवा उ Rv. 7.4.8. (-र्यः) a step-mother's son, a half brother. (-र्या a half sister. -ऊढा a. married to another; another's wife.-कारुका a worm bred in excrement (शकृत्कीटः).

क्षेत्रम् another field.

another or foreign territory. अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥

another's wife. -ग, -गामिन् a.

going to another.

adulterous, unchaste; वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरन- न्यगा Ks.21.56;19.27. -गोत्र a. of a different family or lineage. -चित्त a. having the mind fixed on something or some one else; see ˚मनस्. -ज, -जात a. of a different origin. -जन्मन् a. another life or existence, regeneration, metempsychosis. -दुर्वह a. difficult to be borne by others. -देवत, -त्य, -दैवत्य a. addressed or referring to another deity (as a Vedic Mantra).-धर्मन् a. having another or different property. (-र्मः) different property or characteristic. -धी a. whose mind is turned away from God. -नाभि a. belonging to another family.

पदार्थः another substance.

the sense of another word; ˚प्रधानो बहुव्रीहिः the Bahuvrīhi compound essentially depends on the sense of another word. -पर a.

devoted to another or something else.

expressing or referring to something else. -पुष्टा, -भृता 'reared by another', epithet of the cuckoo, which is supposed to be reared by the crow (called अन्यभृत्); अप्यन्यपुष्टा प्रतिकूलशब्दा Ku.1.45; कलमन्यभृतासु भाषितम् R.8.59. -पूर्वा [अन्यः पतिः पूर्वो यस्याः]

a womon already promised or betrothed to another.

a remarried widow (पुनर्भू) see अनन्यपूर्व. -बीज, -बीजसमुद्भव, -समुत्पन्न an adopted son (born from other parents), one who may be adopted as a son for want of legitimate issue. -भृत् m. a crow (rearing another, it being supposed to sit on the eggs of the cuckoo and to rear its young ones), cf. Ś5.22. -मनस्, -मनस्क, -मानस a.

having the mind fixed on something else; inattentive.

fickle, versatile, unsteady; अन्यमनसः स्त्रियः H.1.111 absentminded; possessed by a demon. -मातृजः a half-brother (born of another mother) असंसृष्ट्यापि बा$$दद्यात्संसृष्टो नान्यमातृजः Y.2.139.-रङ्गः the second court or theatre or a compound; Māna. 21.144. -राजन्, -राष्ट्रीय a. subject to another king or kingdom (Ved.). -रूप a. having another form, changed, altered; पद्मिनीं वान्यरूपाम् Me.85. (-पम्) another or changed form; ˚पेण in another form. -लिङ्ग, -ङ्गक a. following the gender of another word (i. e. the substantive), an adjective; ऊषवानूषरो द्वावप्यन्यलिङ्गौ Ak.-वादिन् a.

giving false evidence.

a defendant in general. -वापः the cuckoo leaving the eggs in the nests of other birds. -विवर्धित a. = पुष्ट a cuckoo. -व्रतa. following other (than Vedic) observances, devoted to other gods, infidel. -शाखः, -खकः a Bārhmaṇa who has gone over to another school (of religion &c.); an apostate. -संक्रान्त a. fixed on or transferred to another (woman); ˚हृदयः आर्यपुत्रः M.3,4.-संगमः intercourse with another; illicit intercourse.-साधारण a. common to many others. -स्त्री another's wife, a woman not one's own. [In Rhetoric she is considered as one of three chief female characters in a poetical composition, the other two being स्वीया and साधारणी स्त्री. अन्या may be either a damsel or another's wife. The 'damsel' is one not yet married, who is bashful and arrived at the age of puberty. As "another's wife" she is fond of festivals and similar occasions of amusement, who is a disgrace to her family and utterly destitute of modesty, see S. D. 18-11]. ˚गः an adulterer. यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्... स राजा शक्रलोकभाक्; Ms.8.386. [Note: Some compounds under अन्य will be found under अनन्य.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्य (3) n. inexhaustibleness (as of the milk of cows) AV. xii , 1 , 4 (See. अन्या.).

अन्य अस्, आ, अत्other , different

अन्य other than , different from , opposed to( abl. or in comp. )

अन्य another

अन्य another person

अन्य one of a number

अन्य अन्य अन्यor एक अन्य, the one , the other

अन्य अन्यच् च, and another , besides , moreover([ cf. Zd. anya ; Armen. ail ; Lat. alius ; Goth. aljis , Theme alja ; Gk. ? for ? ; cf. also ?]).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु. वा. ६५. ८७.
(II)--a राजऋषि, becoming a ब्राह्मण. वा. ९१. ११६.
"https://sa.wiktionary.org/w/index.php?title=अन्य&oldid=486724" इत्यस्माद् प्रतिप्राप्तम्