जरितृ

विकिशब्दकोशः तः

निर्वचनम्- जरिता (स्तुतिकर्ता) गृ गरिता जरिता।- यास्क: १.३
जृ इति धातु: पाणिनीयधातुपाठे अस्ति तथापि तस्यार्थ: स्तुति: इति न भवति।अत: तस्य आधारेण निर्वचनं न शक्यम्।तत: उच्चारसाधर्म्यात् गृ इति धातु: स्वीकृत:।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरितृ¦ त्रि॰ जॄ--तृच्।
“स्तोतरि निघण्टुः
“इमा ब्रह्माणिजरिता वो अर्च्चत्” ऋ॰

१ ।

१६

५ ।

१४
“अभीषु णः सखी-नामविता जरितॄणाम्”

४ ।

३१ ।

२ जीर्णे च स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरितृ m. an invoker , praiser RV. AV. v , 11 , 8 ; xx , 135 , 1 f. A1s3vS3r. viii , 3

जरितृ m. N. of the author of RV. x , 142 , 1 f. (with the patr. शार्ङ्ग; See. त).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Jaritṛ is the regular term in the Rigveda,[१] and occasionally later,[२] for a singer of hymns of praise or worshipper.

2. Jaritṛ. According to Sieg,[३] mention is made in one hymn of the Rigveda[४] of Jaritṛ, one of the Śārṅgas. That hymn he seeks to bring into connexion with the epic[५] tradition of the Ṛṣi Mandapāla, who wedded Jaritā, a female Śārṅga bird--apparently a hen sparrow (caṭakā)--and had four sons. These being abandoned by him and exposed to the danger of being consumed by a forest fire, prayed to Agni with the hymn Rigveda x. 142. This interpretation is very doubtful, though Sāyaṇa[६] appears to have adopted it.

  1. i. 2, 2;
    165, 14;
    ii. 33, 11;
    iii. 60, 7, etc.
  2. Av. v. 11, 8;
    xx. 135, 1, etc.
  3. Die Sagenstoffe des Ṛgveda, 44 et seq.
  4. x. 142.
  5. Mahābhārata, i. 222, 1 et seq.
  6. On Rv. x. 142, 7. 8.
"https://sa.wiktionary.org/w/index.php?title=जरितृ&oldid=473453" इत्यस्माद् प्रतिप्राप्तम्