बिल्वम्

विकिशब्दकोशः तः

निर्वचनम्-
1)भरणात्।भृ भरणपोषणे। - यास्क: १.४
बिल्वफलम् अन्तर्भागे भृतम् अस्ति।तथा दुर्भिक्ष्यकाले दरिद्राणां पोषणं करोति।

भेदनात् बिल्वम्।
2)बिल् स्फुटने।बिलति भिनत्ति इति बिल्वम्।
पक्वदशायां बिल्वफलं स्वयं भिनत्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a place to be attained by pure ज्ञानम्। Vi. I. 6. १३.

"https://sa.wiktionary.org/w/index.php?title=बिल्वम्&oldid=433740" इत्यस्माद् प्रतिप्राप्तम्