मसी

विकिशब्दकोशः तः

कर्गजे लेखनार्थं लेखन्यां पूर्यमाण: द्रव्यविशेष:।
आङ्ग्लम् – ink

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसी, स्त्री, (मसि + कृदिकारादिति ङीष् ।) काली । (यथा, नैषधचरिते । ९ । ६३ । “त्वदास्य निर्य्यन्मदलीकदुर्यशो- मसीमयं सल्लिपिरूपभागिव ।”) शेफालिकावृन्तम् । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसी [masī], See मसि above. -Comp. -कूर्चकः an ink-brush. -गुडिका a bolt of ink. -जलम् ink. -धानी an ink-stand.-पटलम् a coating of soot; शिरसि मसीपटलं दधाति दीपः Bv.1.74. -भावुक a. becoming as black as ink.

मसी [masī] षी [ṣī] भू [bhū], (षी) भू To become black; स्वमसारतया मषीभवन्तः Śi.2.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसी f. the stalk of the Nyctanthes Arbor Tristis L.

"https://sa.wiktionary.org/w/index.php?title=मसी&oldid=332313" इत्यस्माद् प्रतिप्राप्तम्