अंशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशी, [न्], त्रि, (अंशोऽस्यास्तीति अंश + इनि ।) अंशयोग्यः । वण्टकविशिष्टः । भागी । यथा या- ज्ञवल्क्यः । “विभागञ्चेत् पिता कुर्य्यात् स्वेच्छया विभजेत् सुतान् । ज्येष्ठं वा श्रेष्ठगेन सर्व्वे वा स्युः समांशिनः” ॥ इति । सति तु पितरि पार्ब्बणानधिकारात् पुत्राणां नांशिता । एवं धनिनः पौत्रस्वत्वोपरमे तदंशमात्रे प्रपौत्राणामंशिता । इति दायतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशिन्¦ त्रि॰ अंश--णिनि। अंशकारके
“पुनर्विभागकरणेसर्व्वे वा स्युः समांशिन” इति स्मृतिः अंश + मत्वर्थे इनि। अवयविनि।
“अंशिनः स्वांशगात्यन्ताभाव प्रति मृषात्मतेति” वेदान्तपरिभाषा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशिन्¦ mfn. (-शी-शिनी-शि) A sharer, a coheir. E. अंश and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशिन् [aṃśin], a. [अंश-इनि]

A sharer, co-parcener;(पुनर्विभाग- करणे) सर्वे वा स्युः समांशिनः Y.2.114 (entitled to the same share.)

Having parts or members (अवयविन्); अंशिनः स्वांशगात्यन्ताभावं प्रति मृषात्मतां -Ved. Paribhāṣā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशिन् mfn. having a share Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=अंशिन्&oldid=193652" इत्यस्माद् प्रतिप्राप्तम्