अकल्याणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्याणम्, क्ली, (न कल्याणं । नञ्समासः ।) अ- मङ्गलं । अशुभं ॥ (त्रि । कल्याणरहितः ।)

"https://sa.wiktionary.org/w/index.php?title=अकल्याणम्&oldid=109753" इत्यस्माद् प्रतिप्राप्तम्