क्रयिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रयी, [न्] त्रि, (क्रयोऽस्त्यस्य इति । क्रय + इनिः ।) क्रयकर्त्ता । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रयिन्¦ mfn. (-यी-यिनी-यि) A buyer or purchaser, E. क्री to buy इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रयिन् m. a buyer , purchaser Ya1jn5. Sch.

क्रयिन् m. N. of रुद्रTS. i , 8 , 14 , 2 TBr. i

क्रयिन् m. ( क्रीविVS. x , 20. )

"https://sa.wiktionary.org/w/index.php?title=क्रयिन्&oldid=302971" इत्यस्माद् प्रतिप्राप्तम्