ढाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढालम्, क्ली, (ढौकते आवृणोति शरीरं अनेन । ढौक + अच् । पृषोदरात् आत्वे लत्वे च साधुः ।) फलकम् । ढालिपक्षजयकरीति अन्नदाकल्पीय- सहस्रनामविवरणात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढाल¦ न॰ स्वनामख्याते चर्म्ममयादौ फलके तद्विद्यतेऽस्यइनि ढालिन् तद्युक्ते त्रि॰।
“ढालिपक्षजयकरीढकारवर्णरूपिणी” अन्नपूर्णास्तवः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढाल¦ n. (-लं) A shield.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढालम् [ḍhālam], A shield.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढाल n. " a shield "See. लिन्.

"https://sa.wiktionary.org/w/index.php?title=ढाल&oldid=499822" इत्यस्माद् प्रतिप्राप्तम्