मण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलम्, क्ली, (मण्डयति भूषयतीति । मडि + “कलस्तृपश्च ।” उणा० । १ । १०६ । इति कलः ।) चन्द्रसूर्य्ययोर्बहिर्व्वेष्टनम् । चन्द्रसूर्य्ययोरुत्पातज- रश्मिमण्डलम् । यथा, -- “वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः । मालाभा व्योम्नि तन्वन्ते परिवेशः प्रकीर्त्तितः ॥” इति साहसाङ्कः ॥ तत्पर्य्यायः । परिवेशः २ परिधिः ३ उप- सूर्य्यकम् ४ । इत्यमरः । १ । ३ । ३२ ॥ परिवेषः मूर्द्वन्यान्तोऽपि । यथा, -- “पुंलिङ्गः परिवेषः स्यात् परिधौ परिवेषणे ।” इति मूर्द्धन्यान्ते रुद्रः ॥ सूर्य्यमुपगतं उपसूर्य्यं स्वार्थे कः उपसूर्य्यकम् । चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कः । इति भरतः ॥ * ॥ चक्रबालम् । इत्यमरः । १ । ३ । ६ ॥ तत्तु मण्डलाकारेण परिणतं समूहमात्रम् । मण्डलाकारदिक्समूहः । इति माधवी ॥ चक्रस्येव वालो वलनमस्य चक्र- बालं वलेर्घञि वालः मनीषादित्वात् लस्य डत्वे चक्रवाडञ्च । किंवा चक्रेण चक्रा- कारेण वाडते चक्रवाडं वाडृङ आप्लावे अल् । इति भरतः ॥ * ॥ कोठरोगः । द्बादश- राजकम् । इति मेदिनी । १ ले, २१ ॥ (उक्तञ्च तद्विवरणं कामन्दकीये नीतिसारे । ८ । १ -- २२ । “उपेतः कोषदण्डाभ्यां सामात्यः सह मन्त्रिभिः । दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः । रथी विराजते राजा विशुद्धे मण्डले चरन् । अशुद्धे मण्डले सर्पन् शीर्य्यते रथचक्रवत् ॥ रोचते सर्व्वभूतेभ्यः शशीवाखण्डमण्डलः । सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥ अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ कौलीनं वृद्धसेवित्वसुत्साहः स्थूललक्षिता । चित्रज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥ अदीर्घसूत्रताऽक्षौद्रं प्रश्रयः स्वप्रधानता । देशकालज्ञता दार्ढ्यं सर्व्वक्लेशसहिष्णुता ॥ सर्व्वविज्ञानिता दाक्ष्यं सदा संवृतमन्त्रता । अविसंवादिता शौर्य्यं भक्तिज्ञत्वं कृतज्ञता ॥ शरणागतवात्सल्यममर्षित्वमचापलम् । स्वकर्म्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥ जितश्रमित्वं धर्म्मित्वमक्रूरपरिवारता । प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥ सर्व्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् । प्रतापयुक्ता ह्यस्यन्ति परान् सिंहा मृगानिव ॥ चतुःकोणं द्विजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥” इत्याद्ये वह्निपुराणे आह्निकतपोनामाध्यायः ॥

मण्डलम्, त्रि, विम्बम् । इत्यमरः । १ । ३ । १५ ॥ द्वे चन्द्रस्य शरीरे उपचारादादित्यस्य च । वेति शोभते विम्बः वीलकान्तिगत्यादौ नाम्नीति विम्बः । विम्बति भाति विम्बः । सौत्रोऽयमिति स्वामी । मण्डयति मण्डलं नाम्नीति अलः स्त्रियां नदा- दित्वात् मण्डली च । इति भरतः ॥

मण्डलः, पुं, (मण्डं लाति गृह्णातीति । ला + कः ।) कुक्कुरः । इति मेदिनी । ले, १२१ ॥ सर्पविशेषः । इति विश्वः ॥ (देहस्याष्टप्रकारसन्ध्यन्त- र्गतसन्धिविशेषः । “त एते सन्धयोऽष्टविधाः । कोरोदूखल-सामुद्ग-प्रतर-तुन्नसेवनीवायसतुण्ड- मण्डल-शङ्खावर्त्ताः ।” ‘कण्ठहृदयनेत्रक्लोम- नाडीषु मण्डलाः ।’ इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल नपुं।

चक्राकारदिशः_नाम

समानार्थक:चक्रवाल,मण्डल

1।3।6।1।4

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

मण्डल वि।

रविचन्द्रबिम्बम्

समानार्थक:बिम्ब,मण्डल

1।3।15।2।3

द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

मण्डल नपुं।

चन्द्रसूर्ययोरुत्पातादिजातमण्डलः

समानार्थक:परिवेष,परिधि,उपसूर्यक,मण्डल

1।3।32।2।4

सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः। परिवेषस्तु परिधिरुपसूर्यकमण्डले॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल¦ न॰ मडि--कलच्।

१ चक्राकारेण वेष्टने अमरः यथासूर्य्यमण्डलं भूमण्डलम्। उभयतोविंशतियोजनमिते[Page4719-a+ 38]

२ देशभेदे

३ सूर्य्यचन्द्रयोः परिवेषे

४ द्वादशनृपचक्रे

५ कोठरोगे च मेदि॰।

६ गाले अनेकतीर्थको॰।

७ समूहे हेम॰
“अर्थमण्डपमण्डलम्” इति वोपदेवः।

८ चक्रे त्रिका॰।
“मण्डलाकारपादाख्यं मण्डलं स्थानमीरितम्” इत्युक्ते

९ धन्विनां स्थानभेदे शब्दर॰।
“मण्डलं सर्वतो वृत्तिः” इत्युक्ते

१० सैन्यव्यूहभेदे कामन्द॰। कृत्रिमरेखासन्नि-वेशेन रचिते

११ पदार्थे च यथा ग्रहमण्डलं सर्वतो-भद्रमण्डलमित्यादि।

१२ विम्बे त्रि॰ अमरः स्त्रियांगौरा॰ ङीष्। सा च

१३ दूर्वायाम् हारा॰

१४ कुक्कुरेपु॰ मेदि॰

१५ सर्पभेदे पु॰ विश्वः

१६ व्याघ्रनखाख्यगन्धद्रव्येशब्दच॰। ततः स्वार्थे क। विम्बे कुष्ठभेदे आदर्शे च। कृत्रिममण्डलविधानमुक्तं देवोपु॰ यथा
“चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत्। मण्डलंतत्र कर्त्तव्यमत ऊर्ध्वं न कारयेत्। विमलं

१ विजयं

२ भद्रं

३ विमानं

४ शुभदं

५ शिवम्

६ । वर्द्धमानञ्च

७ दैवञ्च

९ लताक्षं

१० कामदायकम्। रुचकं

११ स्वस्तिकाख्यञ्च

१२ द्वि-दशमिति मण्डलम्। सितादिहरितान्ताश्च रागाः कार्य्याःसुशोभनाः। शालिषष्टिककौसुम्भरजनीहरिपत्रजाः। मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः। सितसर्षपधूपाढ्यं रजः कृत्वा तु पातयेत्। अस्त्रवीजंन्यसेन्मन्त्री सम्भवति पदं च वा। समोत्यानं शुभंकृत्वागोमये नोपलेपितम्। चन्दनागुरुकर्पूरक्षोदधूपाधि-वासितम्। भूभागं सुमितं सिद्धं पूर्वपश्चिमकोत्तरम्। याम्यं स्वस्तिकमत्स्याद्यैः सूत्रैर्वोर्णाण्डपत्रजैः। पद्म-पत्राष्टकं मध्ये द्विगुणं त्रिगुणञ्च वा। द्वाराणि समसू-त्राणि कर्णिकाकेसरोज्ज्वलम्। पद्मं तथावशेषानि स्वस्ति-कान्युत्पलानि च। सव्यावलम्बहस्तस्तु रजःपातंसमाचरेत्। मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेप्सया।{??}धोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः। समारेखा तु कर्त्तव्याऽविच्छिन्ना पुष्टिवर्जिता। अङ्गुष्ठपर्व-वैपुल्या समा कार्य्या विजानता। संसक्तं विषमं स्थूलंविच्छिन्नं कृषरावृतम्। पर्य्यन्तमर्पितं ह्रस्वमालिखेन्नकदादन। संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम्। अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते। दुन्दुभे-र्भयमाप्नोति शत्रूपक्षान्न संशयः। कृशायाञ्चार्थहानिःस्यात् विच्छिन्ने मरणं ध्रुवम्। वियोगात्तु भवेत्तस्यइष्टद्रव्यसुतस्य वा। अविदित्वा लिखेद्यस्तु मण्डलन्तुयथेप्सया। सर्वदोषानवाप्नोति ये दोषाः पूर्वभा-[Page4719-b+ 38] षितः”। भोजनमण्डलं यथा
“यातुधानाः पिशा-चाश्च असुरा राक्षसास्तथा। घ्नन्ति केवलमन्नस्यमण्डलस्य विवर्जनात्। आदित्यावसवो रुद्रा ब्रह्माचैव पितामहः। मण्डलान्युपजीवन्ति तस्मात् कुर्वन्तिमण्डलम्। चतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्यतु। द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा” वह्नि पु॰। भोजनशब्दे आह्निकत॰ वाक्यं दृश्यम्। व्यूहभेदलक्षणं कामन्दकीये उक्तं यथा
“मण्डलो-ऽसंहतो भोगो दण्डश्चेति मनीषिभिः। कथिताःप्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः। सन्ततं व्यूह्यमतिमान् काले स्थाने प्रकल्पयेत्। तिर्य्यग्वृत्तिश्च दण्डःस्याङ्गोगः स्याद् वृत्तिरेव च। प्रदरो दृढकोऽसह्यश्चापोवै तद्विपर्य्ययः। प्रतिष्ठः सुप्रतिष्ठश्च श्येनौ विजब॰सञ्जयौ। विशालविजयः सूची स्थूणाकर्णञ्चभूमुखः। सुखाख्यो बलयश्चैव दण्डभेदाः सुदुर्जयाः। अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः। अति-क्रान्तश्च पक्ष भ्यां ततोऽन्यस्तु विपर्य्ययः। स्थूणापक्षोधनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः। द्विगुणान्तस्त्वति-क्रान्तपक्षोऽन्योऽस्य विपर्य्ययः। द्विचतुर्दण्ड इत्येवंज्ञेयो लक्षणतः क्रमात्। गोमूत्रिकाऽहिसञ्चारीशकटो मकरस्तथा। भोगभेदाः समाख्यातास्तथा परि-पतन्तकः। दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः। मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः। मण्डल-व्यूहभेदौ च सर्वतो भद्रदुर्जयौ। गजानीको द्वितीयस्तुप्रथमः सर्वतोमुखः। अर्द्धचन्द्रक उद्धारो वज्रभेदा-स्त्वसंहताः। तथा कुक्कुटशृङ्गी च काकपादी चगोधिका। त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः। इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः। एतेसप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा। तथा व्यूहद्वयञ्चैवमण्डलस्य प्रयोक्तृभिः। असंहतास्तु षड्व्यूहा भोग-व्यूहाश्च पञ्चधा। व्यूहा एते प्रयोज्याः स्युर्युद्धकालउपस्थिते। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल¦ mfn. (-लः-ली-लं) The disk of the sun or moon. n. (-लं)
1. The sun's disk.
2. An orb, a circumference in general, or the circle bounding the view, the visible horizon.
3. (In astronomy,) A great circle, as नाडीमण्डलं the equator, क्रान्तिमण्डलं the ecliptic.
4. A ball, a globe.
5. A wheel.
6. A province, a region, a district, extending twenty, or according to some authorities, forty Yojanas in every way.
7. The country or empire, over which the twelve princes termed Chakravartis are supposed to have ruled; perhaps the peninsula of India, where the term Mandala or Mandel is of constant occurrence, to signify a province or district, as in Coro [Page543-b+ 60] mandel, &c.
8. Surrounding or contiguous countries.
9. A sort of leprosy with circular spots.
10. A heap, a quantity, a multitude or assemblage.
11. An attitude in shooting, the fifth position, in which both knees are bent.
12. The impression or scratch of a finger-nail.
13. A sort of perfume, resembling in appearance a dried shell-fish.
14. A sort of mystical diagram, used in summon- ing a divinity.
15. A sweet-meat a sugar-ball.
16. A form of array, an army drawn up in a circle.
17. A division of the Rig- veda. m. (-लः)
1. A kind of snake.
2. A dog. f. (-ली) Bent grass. E. मडि to adorn, aff. कलच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल [maṇḍala], a. [मण्ड्-कलच्] Round, circular; मण्डलाग्रा बृसीश्चैव गृहान्याः पृष्ठतो ययुः Rām.5.18.12.

लः circular array of troops.

A dog.

A kind of snake.

लम् A circular orb, globe, wheel, ring, circumference, anything round or circular; न्यग्रोधं च सुमण्डलम् Mb.12.169. 12; करालफणमण्डलम् R.12.98; आदर्शमण्डलनिभानि समुल्लसन्ति Ki. 5.41; स्फुरत्प्रभामण्डलया चकाशे Ku.1.24; so रेणुमण्डल, छाया- मण्डल, चापमण्डल, मुखमण्डल, स्तनमण्डल &c.

The charmed circle (drawn by a conjurer); मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः Rām.2.12.5; जानन्ति तन्त्रयुक्तिं यथास्थितं मण्डलमभि- लिखन्ति Mu.2.1.

A disc, especially of the sun or moon; तेनातपत्रामलमण्डलेन R.16.27; अपर्वणि ग्रहकलुषेन्दुमण्डला (विभावरी) M.4.15; दिनमणिमण्डलमण्डन भवखण्डन ए Gīt.1.

The halo round the sun or moon.

The path or orbit of a heavenly body.

A multitude, group, collection, assemblage, troop, company; एवं मिलितेन कुमारमण्डलेन Dk.; अखिलं चारिमण्डलम् R.4.4.

Society, association.

A great circle.

The visible horizon.

A district or province.

A surrounding district or territory.

(In politics) The circle of a king's near and distant neighbours; मण्डलचरितम् Kau. A. 1.1.1; सततसुकृती भूयाद् भूपः प्रसादितमण्डलः Ve.6.44; उपगतो$पि च मण्डलनाभिताम् &c. R.9.15. (According to Kāmandaka quoted by Malli. the circle of a king's near and distant neighbours consists of twelve kings: विजिगीषु or the central monarch, the five kings whose dominions are in the front, and the four kings whose dominions are in the rear of his kingdom, the मध्यम or intermediate, and उदासीन or indifferent king. The kings in the front as well as in the rear are designated by particular names; see Malli. ad loc; cf. also Śi. 2.81. and Malli. thereon. According to some the number of such kings is four, six, eight, twelve or even more; see Mit. on Y.1.345. According to others, the circle consists of three kings only: the प्राकृतारि or natural enemy, (the sovereign of an adjacent country), the प्राकृतमित्र natural ally, (the sovereign whose dominions are separated by those of another from the country of the central monarch with whom he is allied), and प्राकृतोदासीन or the natural neutral, (the sovereign whose dominions lie beyond those of the natural ally).

A particular position of the feet in shooting.

A kind of mystical diagram used in invoking a divinity.

A division of the Ṛigveda (the whole collection being divided into 1 Maṇḍalas or eight Aṣṭakas).

A kind of leprosy with round spots.

A kind of perfume.

A circular bandage (in surgery).

A sugar-ball, sweetmeat.

Sexual dalliance; नानाविचित्र- कृतमण्डलमावहन्तीम् Bil. Ch. (उत्तरपीठिका) 38.

A circular gait; हय इव मण्डलमाशु यः करोति Rām.6.33.35; Mb.3. 19.8.

A play-board (द्यूते शारीस्थापनपट्टम्); Mb.8.74. 15.

ली A circle, orb &c.

A group, assemblage; तन्मोचनाय तेनाशु प्रेरिता शिष्यमण्डली Bm.1.648.

Walking round, circular motion.

Bent grass (दूर्वा).-Comp. -अग्र a. round-pointed. (-ग्रः) a bent or crooked sword, scimitar. (-ग्रम्) a surgeon's circular knife.

अधिपः, अधीशः, ईशः, ईश्वरः the ruler or governor of a district or province.

a king, sovereign.-आवृत्तिः f. circular movement; भ्रमिषु कृतपुटान्तर्मण्डला- वृत्तिचक्षुः U.3.19. -आसन a. sitting in a circle. -उत्तमम् a principal kingdom or district. -कविः a bad poet.-कार्मुक a. having a circular bow. -नाभिः the centre of a circle. -नृत्यम् a circular dance, dance in a ring.-न्यासः describing a circle. -पुच्छकः a kind of insect.-बन्धः the formation of a circle or roundness. -भागः an arc. -माडः a pavilion. -वटः the fig-tree forming a circle. -वर्तनम् drawing figures with some powder (Mar. रांगोळी घालणें); संमार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः Bhāg. 7.11.26. -वर्तिन् m. a ruler of a small province; स तुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् Bhāg.11.3.2. -वर्षः rain over the whole of a king's territory, general rain-fall.-वाटः a garden.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल mf( आ)n. circular , round VarBr2S.

मण्डल n. (rarely m. g. अर्धर्चा-दि, and f.( ई) g. गन्रा-दि)a disk ( esp. of the sun or moon)

मण्डल n. anything round (but in Hcat. also applied to anything triangular ; See. मण्डलक)

मण्डल n. a circle( instr. " in a circle " ; also " the charmed -ccircle of a conjuror ") , globe , orb , ring , circumference , ball , wheel S3Br. etc.

मण्डल n. the path or orbit of a heavenly body Su1ryas.

मण्डल n. a halo round the sun or moon VarBr2S.

मण्डल n. a ball for playing MBh.

मण्डल n. a circular bandage (in surgery) Sus3r.

मण्डल n. (also n. pl. )a sort of cutaneous eruption or leprosy with circular spot ib.

मण्डल n. a round mole or mark (caused by a finger-nail etc. ) on the body La1t2y. Ka1tyS3r. Sch.

मण्डल n. a circular array of troops MBh. Ka1m.

मण्डल n. a partic. attitude in shooting L.

मण्डल n. a district , arrondissement , territory , province , country (often at the end of modern names e.g. Coro-mandal coast) Inscr. AV.Paris3. MBh. etc.

मण्डल n. a surrounding district or neighbouring state , the circle of a king's near and distant neighbours (with whom he must maintain political and diplomatic relations ; 4 or 6 or 10 or even 12 such neighbouring princes are enumerated) Mn. ( esp. vii , 154 etc. ) Ya1jn5. MBh. etc.

मण्डल n. a multitude , group , band , collection , whole body , society , company Ya1jn5. MBh. Ka1v. etc.

मण्डल n. a division or book of the ऋग्- वेद(of which there are 10 , according to the authorship of the hymns ; these are divided into 85 अनुवाकs or lessons , and these again into 1017 , or with the 11 additional hymns into 1028 सू-क्तs or hymns ; the other more mechanical division , is into अष्टकs , अध्यायs and वर्गs See. ) RPra1t. Br2ih. etc.

मण्डल m. a dog L.

मण्डल m. a kind of snake L.

मण्डल m. Cocculus Cordifolius Bhpr.

मण्डल n. Unguis Odoratus L.

मण्डल n. a partic. oblation or sacrifice L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mountain kingdom. M. ११४. ५६.
(II)--(Vartula): a palace in the form of a circle; the तोरण is twenty हस्तस्। M. २६९. ३६, ४९.
(III)--of the sun; the place of all planets, stars and the moon. वा. ५३. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍala : m.: Name of a particular arrangement of the army (vyūha).

Described as bristling with many weapons (nānāśastrasamākula) 6. 77. 12; very large (sumahāvyūha); difficult to be penetrated (durbhedya); difficult to be reached by the enemies (arīṇāṁ durāsadaḥ) 6. 77. 20; very terrible (paramadāruṇa) 6. 77. 21; Bhīṣma arranged the Kaurava army according to this vyūha on the seventh day of the war 6. 77. 11-12; it faced the west (pratyaṅmukha) 6. 77. 20; it was surrounded on all sides by many thousands of chariots, large troops of horsemen holding ṛṣṭis and tomaras; every elephant was guarded by seven chariots, and every chariot by seven horsemen; near every horseman were stationed ten archers, and seven swordsmen (carmiṇaḥ lit. ‘holding shields’) stood guard near every archer 6. 77. 13-14; to counter the Maṇḍalavyūha the Pāṇḍavas used the Vajravyūha 6. 77. 21.


_______________________________
*1st word in left half of page p127_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍala : m.: Name of a particular arrangement of the army (vyūha).

Described as bristling with many weapons (nānāśastrasamākula) 6. 77. 12; very large (sumahāvyūha); difficult to be penetrated (durbhedya); difficult to be reached by the enemies (arīṇāṁ durāsadaḥ) 6. 77. 20; very terrible (paramadāruṇa) 6. 77. 21; Bhīṣma arranged the Kaurava army according to this vyūha on the seventh day of the war 6. 77. 11-12; it faced the west (pratyaṅmukha) 6. 77. 20; it was surrounded on all sides by many thousands of chariots, large troops of horsemen holding ṛṣṭis and tomaras; every elephant was guarded by seven chariots, and every chariot by seven horsemen; near every horseman were stationed ten archers, and seven swordsmen (carmiṇaḥ lit. ‘holding shields’) stood guard near every archer 6. 77. 13-14; to counter the Maṇḍalavyūha the Pāṇḍavas used the Vajravyūha 6. 77. 21.


_______________________________
*1st word in left half of page p127_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डल न.
(गार्हपत्य का) गोलाकार क्षेत्र, का.श्रौ.सू. 17.1.5 (मण्डलं छादयति)।

"https://sa.wiktionary.org/w/index.php?title=मण्डल&oldid=503340" इत्यस्माद् प्रतिप्राप्तम्