अधिपतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपतिः, पुं, (अधिपाति रक्षति अधि + पा + डति ।) प्रभुः । स्वामी । इति हलायुधः ॥ (यथा रघुवंशे । “वचो निशस्याधिपतिर्दिवौकसां” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपतिः [adhipatiḥ], [अधिकः पतिः]

= अधिपः.

A part of the head where the wound proves immediately fatal; (मस्तकाभ्यन्तरोपरिष्टात् शिरासन्धिसन्निपातो रोमावर्तो$धिपतिः, तत्रापि सद्यो मरणम् Suśr.

"https://sa.wiktionary.org/w/index.php?title=अधिपतिः&oldid=197511" इत्यस्माद् प्रतिप्राप्तम्