अञ्जलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलिः, पुं, (अन्ज + अलि श्रवणाञ्जलिपुटपेय- मिति बेणीसंहारनाटके) हस्तसम्प्रुटः । आ~ज्ला इति भाषा । कुडवपरिमाणं । इति मेदिनी ॥ (यथा रामायणे । न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते । क्रियतां मे दया भद्रे मयाऽयं- रचितोऽञ्जलिः) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलि पुं।

अञ्जलिः

समानार्थक:अञ्जलि

2।6।85।2।2

द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ। पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्.।

 : अर्धाञ्जलिः, वेदपाठकाले_कृताञ्जलिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलि¦ पु॰ अन्ज--अलि। संयुतकरपुटे,
“श्रवणञ्जलि-पुटपेयमिति वेणी॰।
“न्यायप्रसूनाञ्जलिरिति” उदयनःकुडवपरिमाणे च अञ्जलिपरिमितद्रव्येच
“प्रकीर्णः पुष्पाणांहरिचरणयोरञ्जलिरयमिति” वेणी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलि¦ m. (-लिः)
1. The cavity formed by putting the hands together, and hollowing the palms: being in this form carried to the forehead, it forms the appropriate salutation from inferiors of respectabiliy to their superiors.
2. A measure, a Kud'ava. See कुडव। E. अञ्ज to go, and लिच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलिः [añjaliḥ], m. [अञ्ज्-अलि Uṇ.4.2.]

A cavity formed by folding and joining the open hands together, the hollow of the hands; hence, a cavity. full of anything (changed to अञ्जल or ˚लि after द्वि and त्रि in द्विगु comp., P.V.4.12); न वार्यञ्जलिना पिवेत् Ms.4.63; सुपूरो मूषि- काञ्जलिः Pt.1.25; अरण्यबीजाञ्जलिदानलालिताः Ku.5.15; प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् Ve.1.1. a cavityful of flowers; so जलस्याञ्जलयो दश Y.3.15.1 cavityfuls or libations of water; श्रवणाञ्जलिपुटपेयम् Ve.1.4. to be drunk by the cavity of the ear; अञ्जलिं रच्, बन्ध्, कृ or आधा fold the hands together and raise them to the head in supplication or salutation; बद्धः, कातर्यादरविन्द- कुङ्मलनिभो मुग्धः प्रणामाञ्जलिः U.3.37.

Hence a mark of respect or salutation; कः शक्रेण कृतं नेच्छेदधिमूर्धानमञ्जलिम् Bk.8.84; बध्यतामभययाचनाञ्जलिः R.11.78.

A measure of corn = कुडव; another measure = प्रसृत, or one-half of a मानिका. -Comp. कर्मन् n. folding the hands, respectful salutation; लुब्धमर्थेन गृह्णीयात् क्रुद्धं चाञ्जलि- कर्मणा Chāṇ.33.

कारिका an earthen doll making the अञ्जलि (?).

N. of a plant, Mimosa Pudica (लज्जालु) (Mar. लाजाळू). -पुटः-टम् the cavity formed by joining the hands together; hollowed plams of the hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलि See. s.v. below.

अञ्जलि m. ( अञ्ज्) , the open hands placed side by side and slightly hollowed (as if by a beggar to receive food ; hence when raised to the forehead , a mark of supplication) , reverence , salutation , benediction

अञ्जलि m. a libation to the Manes (two hands full of water , उदका-ञ्जलि) VP. etc.

अञ्जलि m. a measure of corn , sufficient to fill both hands when placed side by side , equal to a कुडव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mode of worship with both hands. He who worships a god by raising only one hand is liable to have that hand cut off. भा. X. २२. १९[1-3].

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जलि पु.
अञ्जलि (अंजली), प्रार्थना में दोनों हथेलियों के जोड़ने पर बना हुआ विवर, तै.सं. 3.3.8.4; श.ब्रा. 3.3.2.13; आप.श्रौ.सू. 2.1.5; भा.श्रौ.सू. 2.13.1; द्रवार्पणार्थ जल धारण करने एवं अगिन् में अन्य वस्तुओं को अर्पित करने के लिए 6.14.3।

"https://sa.wiktionary.org/w/index.php?title=अञ्जलि&oldid=484655" इत्यस्माद् प्रतिप्राप्तम्