संस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था, स्त्री, (संतिष्ठतेऽनयेति । सं + स्था + अङ् ।) न्याय्यपथस्थितिः । इत्यमरः ॥ सन्ति- ष्ठतेऽनया सम्यगवस्थानं वा संस्था । इति भरतः ॥ अस्याः पर्य्यायो मर्य्यादाशब्दे द्रष्टव्यः ॥ (यथा, उपदेशशतके । ९० । “अपि शक्तः परिहर्त्तुं ययातिशापं हरिर्हते कंसे । राजासनं न भेजे पुरातनीं पालयेत् संस्थाम् ॥” प्रतिज्ञा । यथा, रघुः । ११ । ३८ । “तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥”) स्थितिः सादृश्यम् । नाशः । इति मेदिनी ॥ व्यवस्था । (यथा, मनुः । १ । २१ । “सर्व्वेषान्तु स नामानि कर्म्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्म्ममे ॥”) व्यक्तिः । क्रुतुभेदः । (यथा, भागवते । १० । २३ । ८ । “दीक्षायाः पशुसंस्थायाः सोत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥” समाप्तिः । इति हेमचन्द्रः ॥ प्रलयचतुष्टयम् । यथा, -- “नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥” इति पुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था स्त्री।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

2।8।26।1।3

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

संस्था स्त्री।

आधारः

समानार्थक:संस्था

3।3।88।2।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः :

संस्था स्त्री।

स्थितिः

समानार्थक:संस्था,स्थान

3।3।88।2।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

संस्था स्त्री।

मृतिः

समानार्थक:संस्था

3।3।88।2।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था¦ स्त्री सम् + स्था--अङ्।

१ न्याय्यपथावस्थितौ अमरः।

२ स्थितौ

३ नाशे मेदि॰

४ यज्ञभेदे

५ व्यवस्यायां

६ व्यक्तौ

७ सादृश्ये

८ प्रान्ते च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था [saṃsthā], 1 Ā.

To dwell or live in, stand close together; तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न संतिष्ठते Mu.3.5.

To stand on.

To be, exist, live.

To abide by, obey, act up to; दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते Mk. 1.36.

To be completed; सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः Ms.5.98 (= यज्ञपुष्येन युज्यते Kull.).

To come to an end, be interrupted; न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया Bk.8.11.

To stand still, come to a stand (Paras.); क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः Hariv.

To die, perish.

To agree, conform to.

To stand firmly.

To prosper, succeed. -Caus.

To establish, settle.

To place.

To compose, collect (oneself).

To subject, keep under control; विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे (स्त्रियः) Ms.9.2.

To stop, restrain.

To kill.

To build (a town).

To restore.

To heap, store up.

To cremate.

संस्था [saṃsthā], 1 An assemblage, assembly.

Situation, state or condition of being; सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थाम् Mb. 5.38.2; विशुद्धविज्ञानधनं स्वसंस्थया Bhāg.1.37.22.

Form, nature; तेषां संस्थां प्रमाणं च भूलोकस्य च वर्णय Bhāg.3.7.27; पीडितो दुहितृशुल्कसंस्थया R.11.38.

Occupation, business, settled mode of life; लोकस्य संस्था न भवेत् सर्वं च व्याकुली- भवेत् Mb.12.56.6; Bhāg.1.44.48; प्रथक्संस्थाश्च निर्ममे Ms.1.21.

Correct or proper conduct.

End, completion; संस्था हि क्रियां प्रति औदासीन्यं, व्यापारान्तरकरणं वा पूर्वस्मात् कर्मणः ŚB. on MS.1.6.3.

Stop, stay.

Loss, destruction.

Destruction of the world.

Resemblance.

A royal decree or ordinance.

A form of Soma sacrifice; सोमस्तु रेतः सवनान्यवस्थितिः संस्था- विभेदास्तव देव धातवः Bhāg.3.13.38.

Death, dying; फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् Mb.3.159.13; संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् Bhāg.1.7.12.

Manifestation, appearance.

Obligation or agreement (समय); कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः Rām.4.57.18.

Cremation.

A spy.

Resembling. -Comp. -वृक्षः a pot-herb; Kau. A.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था/ सं- A1. -तिष्ठते( Pa1n2. 1-3 , 22 ; ep. and mc. also P. -तिष्ठति; Ved. inf. -स्थातोस्A1pS3r. ) , to stand together , hold together( pf. p. du. -तस्थाने, said of heaven and earth) RV. ; to come or stay near( loc. ) ib. VS. S3Br. ; to meet (as enemies) , come into conflict RV. ; to stand still , remain , stay , abide( lit. and fig. ; with वाक्ये, " to obey ") MBh. R. etc. ; to be accomplished or completed ( esp. applied to rites) Br. S3rS. Mn. MBh. BhP. ; to prosper , succeed , get on well MBh. ; to come to an end , perish , be lost , die MBh. Ka1v. BhP. ; to become , be turned into or assume the form of( acc. ) Lalit. : Caus -स्थापयति( Subj. aor. तिष्टिपःS3Br. ) , to cause to stand up or firm , raise on their legs again (fallen horses) MBh. ; to raise up , restore (dethroned kings) ib. ; to confirm , encourage , comfort( आत्मानम्, or हृदयम्, " one's self " i.e. " take heart again ") Ka1v. Pan5cat. ; to fix or place upon or in( loc. ) Kaus3. MBh. etc. ; to put or add to( उपरी) Ya1jn5. ; to build (a town) Hariv. ; to heap , store up (goods) VarBr2S. ; to found , establish , fix , settle , introduce , set a foot MBh. R. Ra1jat. ; to cause to stand still , stop , restrain , suppress (breath , semen etc. ) AitBr. ; to accomplish , conclude , complete ( esp. a rite) Br. Kaus3. MBh. ; to put to death , kill S3Br. MBh. ; to perform the last office for i.e. to burn , cremate (a dead body) S3a1n3khBr. ; to put to subjection , subject MW. : Desid. of Caus. -स्थापयिषति, to wish to finish or conclude S3a1n3khBr.

संस्था/ सं-स्था f. See. next.

संस्था/ सं-स्था f. ( ifc. f( आ). )staying or abiding with( comp. ) MBh.

संस्था/ सं-स्था f. shape , form , manifestation , appearance( ifc. " appearing as ") Up. MBh. etc.

संस्था/ सं-स्था f. established order , standard , rule , direction( acc. with कृor Caus. of स्था, " to establish or fix a rule or obligation for one's self " ; with व्यति-क्रम्or परिभिद्, " to transgress or break an established rule or obligation ") MBh. R. etc.

संस्था/ सं-स्था f. quality , property , nature Ka1v. Pur.

संस्था/ सं-स्था f. conclusion , termination , completion TS. S3Br. etc.

संस्था/ सं-स्था f. end , death Pur.

संस्था/ सं-स्था f. destruction of the world(= प्रलय, said to be of four kinds , viz. नैमित्तिक, प्राकृतिक, नित्य, आत्यन्तिक) ib.

संस्था/ सं-स्था f. a complete liturgical course , the basis or essential form of a sacrifice (the ज्योतिः-ष्टोम, हविर्-यज्ञ, and पाक-यज्ञconsist of seven such forms) S3rS.

संस्था/ सं-स्था f. killing( पशु-स्, " killing of the sacrificial animal ") BhP.

संस्था/ सं-स्था f. cremation (of a body ; also प्रे-त-स्) ib.

संस्था/ सं-स्था f. (prob.)= श्राद्धMa1rkP.

संस्था/ सं-स्था f. a spy or secret emissary in a king's own country(= चरm. prob. a group of five spies consisting of a वणिज्" , merchant " , भिक्षु, " mendicant " , छात्त्र, " pupil " , लिन्गिन्, " one who falsely wears the mark of a twice-born " , and कृषीवल, " husbandman " See. पञ्च-वर्ग, and Mn. vii , 154 Kull. ) Ka1m.

संस्था/ सं-स्था f. continuation in the right way L.

संस्था/ सं-स्था f. occupation , business , profession W.

संस्था/ सं-स्था f. an assembly ib.

संस्था/ सं-स्था f. a royal ordinance ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्था स्त्री.
(सम् + स्था + अङ् + टाप्, द्र. आतश्चोपसर्गे, पा. 3.3.1०6) 1. (यज्ञ की) पूर्णता (समाप्ति), भा.श्रौ.सू. 3.18.5; 2. यज्ञ का प्राथमिक स्वरूप, आप.श्रौ.सू. 14.2.1; उदाहरणर्थ-सोम-याग के सात मौलिक स्वरूप हैं ः अगिन्ष्टोम, अत्यगिन्ष्टोम, ‘उक्थ्य’ आदि (अन्तिम छः प्रथम की विकृतियां हैं अर्थात् संशोधित रूप हैं), का.श्रौ.सू. 1०.9.28।

"https://sa.wiktionary.org/w/index.php?title=संस्था&oldid=505248" इत्यस्माद् प्रतिप्राप्तम्