भेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेकः, पुं, (बिभेति इति । भी + “इण्भीका- पाशल्यतीति ।” उणा० । ३ । ४३ । इति कन् । जन्तुविशेषः । व्याङ् इति भाषा । तत्- पर्य्यायः । मण्डूकः २ वर्षाभूः ३ शालूरः ४ प्लवः ५ दर्दुरः ६ । इत्यमरः । १ । १० । २४ ॥ वृष्टिभूः ७ सालूरः ८ । इति तट्टीका ॥ प्लवङ्गमः ९ व्यङ्गः १० प्लवगः ११ शल्लः १२ नन्दनः १३ गूढवर्च्चाः १४ अजिह्वः १५ जिह्ममोहनः १६ । इति शब्दरत्नावली ॥ नन्दकः १७ कृता- लयः १८ रेकः १९ । इति त्रिकाण्डशेषः ॥ मण्डः २० हरिः २१ लुलुकः २२ । क्वचित् पुस्तके लूलकोऽपि पाठः । शालूकः २३ कटुरवः २४ । अस्य मांसगुणाः । सद्योबलकरत्वम् । श्रम- तृड्दाहप्रमेहक्षयकुष्ठच्छर्द्दिनाशित्वञ्च । इति राजनिर्घण्टः ॥ मेघः । इति मेदिनी । के, ३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४५१ । “संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेक पुं।

मण्डूकः

समानार्थक:भेक,मण्डूक,वर्षाभू,शालूर,प्लव,दर्दुर,प्लवङ्गम,हरि

1।10।24।1।1

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः॥

पत्नी : मण्डूकी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेक¦ पुंस्त्री॰ भी--कन् कस्य नेत्त्वम्। (व्याङ)

१ जन्तुभेदे अमरःस्त्रियां जातित्वात् ङीष्।
“तेजःसद्योबलकरः भ्रमतृड्-दाहमेहनुत्। स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्त्तितः” राजनि॰।

२ मेघे मेदि॰

३ मण्डूकपर्ण्यां स्त्री ङीप् अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेक¦ m. (-कः)
1. A frog.
2. A cloud.
3. A timid man. f. (-की)
1. The female of the frog, or a small frog.
2. A kind of creeper, (Hydro- cotyle Asiatica.) E. भी to fear, Una4di aff. कन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेक [bhēka], a. Timid.

भेकः [bhēkḥ], [भी कन् कस्य नेत्वम्; Uṇ.3.43]

A frog; पङ्के निमग्ने करिणि भेको भवति मूर्धगः.

A timid man.

A cloud; तेजः सद्यो बलकरो भ्रमतृड् दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्तितः ॥ Rājanighaṇṭu.

की A small frog.

A female frog. -Comp. -भुज् m. a serpent. -रवः, -शब्दः the croaking of frogs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेक m. (probably onomat. ; but See. Un2. iii , 43 )a frog Up. Ka1v. etc. ( accord. to Katha1s. xx , 77 the croaking of frogs was caused by the curse of अग्निwho was betrayed by them to the gods when he took refuge in the water)

भेक m. a cloud L.

भेक m. a timid man(= भीरु) L. (See. भेल)

भेक m. N. of a निषादand a ब्राह्मणीL.

"https://sa.wiktionary.org/w/index.php?title=भेक&oldid=503280" इत्यस्माद् प्रतिप्राप्तम्