जनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनकः, पुं, (जनयतीति । जन + णिच् + ण्वुल् ।) पिता । राजभेदः । स तु मिथिलाधिपतिः । इति मेदिनी । के, ९० ॥ इक्ष्वाकुराजपुत्त्रो निमिर्वशिष्ठं त्यक्त्वा यज्ञं कृतवान् वशिष्ठस्तद्- यज्ञस्थानमागत्य राजानं आह्वयामास राजा तदा निद्रित आसीत् । मुनिस्तु क्रोधात् त्वं विदेहो भव इत्युक्त्रा तमभिशशाप । ततः, -- “दृष्ट्वा विदेहं राजानमृषयः सर्व्व एव ते । तञ्च ते याजयामासुर्यावद्दीक्षां मनीषिणः ॥ नरेन्द्रस्यापि तं देहमरक्षन्नृषिपुङ्गवाः । वस्त्रैर्माल्यैश्च गन्धैश्च पूज्यमानं मुहुर्मुहुः ॥ ऋषयोऽपि महात्मानो निमिदेहं ममन्थिरे । अरणिन्तस्य देहात्तु मन्थानञ्चापि चक्रिरे ॥ मन्त्रहोमैर्महात्मानः पुत्त्रहेतोर्निमेस्तदा । अरण्यां मथ्यमानायां प्रादुर्भूतो यतश्च सः ॥ अतो मिथिरिति ख्यातो जननाज्जनकोऽभवत् । विदेहश्चाभवद्यस्मान्महात्मा स महातपाः ॥ तस्माद्विदेहाः प्रोच्यन्ते सर्व्वे तद्बंशजा नृपाः । एवं विदेहराजस्तु पूर्ब्बको जनकोऽभवत् ॥ मिथिर्नाम महावीर्य्यो येन सा मिथिलाभवत् ॥” इति रामायणम् ॥ (ऋषिविशेषः । स तु वैद्यसन्देहभञ्जनग्रन्थस्य प्रणेता । यथा, ब्रह्मवैवर्त्ते । १ । १६ । १९ । “चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥” शम्बरासुरस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६१ । ४४ । “श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह । सन्नद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाम्यया ॥” इत्युपक्रम्याह । “सेनस्कन्धोऽतिसेनश्च सेनको जनकस्ततः ॥”) उत्पादके, त्रि ॥ (यथा, ब्रह्मवैवर्त्ते । १ । १६ । २७ । “जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनक पुं।

पिता

समानार्थक:तात,जनक,पितृ

2।6।28।2।4

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनक¦ पु॰ जन--णिच्--ण्वुल्।

१ पितरि अमरः
“शुध्येत्तु-जनकस्त्रिभिः” शु॰ त॰।

२ उत्पादके त्रि॰
“जन्यानांजनकः कालो जगतामाश्रयोमत्र भाषा॰


३ उपस्मृति-कारके

३ ऋषिभेदे जतूकर्णशब्दे दृश्यम् निमिवंशजाते

४ विदेहनृपभेदे। इक्ष्वाकुवंश्यनिमिवसिष्ठयोरन्योन्य-शापात् विदेहताप्राप्तौ वसिष्ठस्य देहप्राप्तिमुक्त्वा रामा॰उत्त॰

५६ अ॰। निमेर्जनकोत्पत्तिकथोक्ता यथा
“दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते। तञ्च ते याजया-मासुर्यज्ञदीक्षां मनीषिणः। तञ्च देहं नरेन्द्रस्य रक्षन्ति-स्म द्विजोत्तमाः। गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसम-न्विताः। ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत्। आनयिष्यामिते चेतस्तुष्टोऽस्मि तव पार्थिव!। सुप्रीताश्चसुखः सर्वे निमेश्चेतस्तदाऽब्रुवन्। वरं वरय राजर्पे क्व तेचेतोनिरूप्यताम्। एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाऽव्र-वीत्। नेत्रेषु सर्वभतानां वसेयं सुरसत्तमाः!। वाढमि-न्येव विबुधानिमेश्चेतस्तदाब्रुवन्। नेत्रेषु सर्वभूतानांवायुभतश्चरिष्यसि। त्वत्कृते निमिषिष्यन्ति चक्षूंषिपृथिवीपते!। वायुभूतेन चरता विश्रामार्थं मुहुर्मुहुः। एवमुक्त्वा तु विबुधाः सर्वे जग्सुर्यथागतम्। ऋषयो-ऽपि महात्मानो निमेर्देहं समाहरन्। अरणिन्तत्रनिक्षिप्य मथनञ्चक्रुरोजसा। मन्त्रहोमैर्महात्मानः पुत्र-हेतोर्निमेस्तदा। अरण्यां मथ्यमानायां प्रादुर्भूतोमहातपाः। मथनान्मिथिरित्यादुर्जननाज्जनकोऽभवत्। यस्माद्विदेहात्संम्भूतोवैदेहस्तु ततः स्मृतः। एवं विदेह-राजश्च जनकः पूर्वकाऽभवत्। मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत्। इति सर्वमशेषतो मया क-थितं संभवकारणन्तु सौम्य। नृपपुङ्गवः शापजं द्विजस्यद्विजशापाच्च यदद्भुतं नृपस्य”।

५ शम्बरासुरपुत्रभेदे।
“सेनस्कन्धोऽतिसेनश्च शनको जन-[Page3019-a+ 38] कस्ततः” हरिव॰

१६

३ अ॰।
“तद्धैतज्जनको वैदेहोयाज्ञवल्क्यं प्रपच्छ” शत॰ व्रा॰

११ ।

३ ।

१ ।

२ ।
“सह-स्नमेतस्यां वाचि दद्मो जनको जनक इति वै जनाधावन्तीति”

१४ ।

५ ।

१ ।

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनक¦ m. (-कः) A father, a progenitor.
2. The name of a king, sover- eign of Mithila, and father of Sita. E. जन to be born, and णिच् ण्वुल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनक [janaka], a. (निका f.) [जन्-णिच् ण्वुल्] Generating, producing, causing; क्लेशजनक, दुःखजनक &c.

कः A father, progenitor.

N. of a famous king of Videha or Mithilā, foster-father of Sītā. He was remarkable for his great knowledge, good works, and holiness. After the abandonment of Sītā by Rāma, he became an anchorite-indifferent to pleasure or pain-and spent his time in philosophical discussions. The sage याज्ञवल्क्य was his priest and adviser. -Comp. -आत्मजा, -तनया, -नन्दिनी, -सुता epithets of Sītā, daughter of king Janaka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनक mfn. ( Pa1n2. 7-3 , 35 Ka1s3. )generative , generating , begetting , producing , causing (chiefly ifc. ) MBh. iv , 1456 VarBr2S. Bha1sha1p. Bhpr.

जनक m. a progenitor , father Hariv. 982 R. vi , 3 , 45 Pan5cat. etc.

जनक m. (in music) a kind of measure

जनक m. (oxyt.) N. of a king of विदेहor मिथिला(son of मिथिand father of उदावसुR. ) S3Br. xi , xiv MBh. iii , xii , xiv Hariv. 9253

जनक m. of another king of मिथिला(son of ह्रस्व-रोमन्and father of सीता) R.

जनक m. of another king Ra1jat. i , 98

जनक m. of a disciple of भगवत्BhP. vi , 3 , 20

जनक m. of several official men Ra1jat. vii f.

जनक m. pl. the descendants of जनकMBh. iii , 10637 R. i Uttarar. i , 16 ; iv , 9 ; vi , 42 Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(king of मिथीला) one of the twelve sages who knew the nature of the धर्म ordained by Hari. Son of Nimi, born by churning his dead body and hence known Mithila. He was Vaideha, born of a विदेह। He founded the city of मिथिला. His son was उदावसु. Father of सीता. फलकम्:F1:  भा. VI. 3. २०; IX. १३. १३-14; X. ७१. 9; वा. ८९. 2; Vi. IV. 5. २२-4; १३. १०३.फलकम्:/F In his sacrifice याज्ञवल्क्य won a prize for learning while शाकल्य was humbled for pretended superiority. Father-in- law of राम. फलकम्:F2:  Br. II. ३४. ३३-68; III. ३७. २२; ६४. 2;फलकम्:/F In the अश्वमेध Yajn5a of his, साकल्य was [page१-623+ ३५] ruined on account of his conceit by taking part in a disputa- tion; Janaka wanted to know the best among the learned assembled and set apart ११,000 crores, much gold, villages and servants to be given as present to him; in the disputa- tion each took part but याज्ञवल्क्य ultimately threw out the challenge. साकल्य questioned this and put to him a number of questions which were all answered. याज्ञवल्क्य in his turn put him a single question, a wrong reply to it inviting instantaneous death; साकल्य agreed, and unable to answer his question, was gathered to his ancestors; फलकम्:F3:  वा. ६०. ३२-62; ८९. 5; Vi. III. १८. ८५-90.फलकम्:/F told by the sage Asita what the Earth narrated to him about the ignorance of kings who without subduing themselves, try to subdue others. फलकम्:F4:  Vi. IV. २४. १२७-136.फलकम्:/F
(II)--king of Videhas, and an ally of बलराम. Welcomed बलराम to his capital. भा. X. ५७. २४-26.
(III)--a son of विशाखयूप and father of Nan- divardhana. Vi. IV. २४. 5-6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janaka : m. (pl.): Designation of the family of Janaka.

Aṣṭāvakra addressed king Janaka as the best in the family of Janakas (bho bho rājan janakānāṁ variṣṭha) 3. 133. 16.


_______________________________
*1st word in left half of page p731_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janaka : m. (pl.): Designation of the family of Janaka.

Aṣṭāvakra addressed king Janaka as the best in the family of Janakas (bho bho rājan janakānāṁ variṣṭha) 3. 133. 16.


_______________________________
*1st word in left half of page p731_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janaka, king of Videha, plays a considerable part in the Śatapatha Brāhmaṇa[१] and the Bṛhadāraṇyaka Upaniṣad,[२] as well as in the Jaiminīya Brāhmaṇa[३] and the Kauṣītaki Upaniṣad.[४] He was a contemporary of Yājñavalkya Vāja- saneya,[५] of Śvetaketu Āruṇeya, and of other sages.[६] He had become famous for his generosity and his interest in the discussion of the nature of Brahman, as ultimate basis of reality, in the life-time of Ajātaśatru of Kāśi.[७] It is significant that he maintained a close intercourse with the Brahmins of the Kuru-Pañcālas, such as Yājñavalkya and Śvetaketu; for this indicates that the home of the philosophy of the Upaniṣads was in the Kuru-Pañcāla country rather than in the east. There is a statement in the Śatapatha Brāhmaṇa[८] that he became a Brahmin (brahmā). This does not, however, signify a change of caste, but merely that in knowledge he became a Brahmin (see Kṣatriya). Janaka is occasionally mentioned in later texts: in the Taittirīya Brāhmaṇa[९] he has already become quite mythical; in the Śāṅkhāyana Śrauta Sūtra[१०] a sapta-rātra or seven nights' rite is ascribed to him.

It is natural to attempt to date Janaka by his being a contemporary of Ajātaśatru, and by identifying the latter with the Ajātasattu of the Pāli texts:[११] this would make the end of the sixth century B.C. the approximate date of Janaka.[१२] But it is very doubtful whether this identification can be supported: Ajātaśatru was king of Kāśi, whereas Ajātasattu was king of Magadha, and his only connexion with Kāśi was through his marriage with the daughter of Pasenadi of Kosala.[१३] Moreover, the acceptance of this chronology would be difficult to reconcile with the history of the development of thought; for it would make the rise of Buddhism contemporaneous with the Upaniṣads, whereas it is reasonably certain that the older Upaniṣads preceded Buddhism.[१४] Nor do the Vedic texts know anything of Bimbisāra or Pasenadi, or any of the other princes famed in Buddhist records.

The identification[१५] of Janaka of Videha and the father of Sītā is less open to objection, but it cannot be proved, and is somewhat doubtful. In the Sūtras Janaka appears as an ancient king who knew of a time when wifely honour was less respected than later.[१६]

  1. xi. 3, 1, 2;
    4, 3, 20;
    6, 2, 1 et seq.
  2. iii. 1, 1;
    iv. 1, 1;
    2, 1;
    4, 7;
    v. 14, 8.
  3. i. 19, 2 (Journal of the American Oriental Society, 23, 329);
    ii. 76 (ibid., 15, 238).
  4. iv. 1.
  5. Satapatha Brāhmaṇa, xi. 3, 1, 2;
    4, 3, 20;
    Bṛhadāraṇyaka Upaniṣad, loc. cit.;
    Jaiminīya Brāhmaṇa, loc. cit.
  6. Śatapatha Brāhmaṇa, xi. 6, 2, 1 et seq.
  7. Kauṣītaki Upaniṣad, loc. cit.;
    Bṛhadāraṇyaka Upaniṣad, ii. 1, 1.
  8. xi. 6, 2, 10.
  9. iii. 10, 9, 9.
  10. xvi. 26, 7.
  11. Vincent Smith, Early History of India, 26 et seq.
  12. Hoernle, Osteology, 106.
  13. Rhys Davids, Buddhist India, 3 et seq.
  14. See e.g., von Schroeder, Indiens Literatur and Cultur, 243;
    Macdonell, Sanskrit Literature, 224;
    Deussen, Philosophy of the Upaniṣads, 23 et seq.;
    Keith, Aitareya Āraṇyaka, 25, 29.
  15. Cf. Weber, Indian Literature, 135;
    Von Schroeder, op. cit., 189;
    Macdonell, op. cit., 214.
  16. Jolly, Recht und Sitte, 48.

    Cf. Muir, Sanskrit Texts, 5, 426 et seq.;
    Max Müller, Ancient Sanskrit Literature, 421 et seq.;
    Von Schroeder, op. cit., 187-189;
    Weber, Indische Studien, 1, 175, 231;
    Oldenberg, Buddha, 31, n., who properly emphasizes the difficulty of attaching much importance to the names of the leaders of the thought of the Upaniṣads.
"https://sa.wiktionary.org/w/index.php?title=जनक&oldid=499659" इत्यस्माद् प्रतिप्राप्तम्