वैर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरम्, क्ली, (वीरस्य कर्म्म भावो वा । वीर + अण् ।) विरोधः । इत्यमरः ॥ (यथा, भागवते । ८ । ७ । ३९ । “बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥”) तस्य समुत्थानं पञ्च । स्त्रीकृतम् १ यथा कृष्ण- शिशुपालयोः । वास्तुजम् २ यथा कौरव- पाण्डवानाम् । वाग्जम् ३ यथा द्रोणद्रुपदयोः । सापत्नम् ४ यथा मूषिकमार्जारयोः । अप- राधजम् ५ यथा पूजनीब्रह्मदत्तयोः । इति महाभारतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैर नपुं।

वैरम्

समानार्थक:वैर,विरोध,विद्वेष

1।7।25।1।1

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

वैशिष्ट्य : शत्रुः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैर¦ न॰ वीरस्य भावः अण्। विरोधे विद्वेषे अमरः।
“वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्त्तितम्। स्त्रोकृतंवास्तुजं वाग्ज ससापत्नापराधजम्”। तत्र स्त्रोकृतकृष्णचेदिपयोः। वास्तुजं कुरुपाण्डवयोः। वाग्जंद्रोणद्रुपदयोः। सापत्नं नैसगिकमहिनकुलयोः। अप-राधजं पूजनीब्रह्मदत्तयोः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैर¦ n. (-रं)
1. Enmity, hostility.
2. Heroism, prowess. E. वीर a warrior, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरम् [vairam], [वीरस्य भावः अण्]

Hostility, enmity, animosity, spite, grudge, opposition, quarrel; दानेन वैराण्यपि यान्ति नाशम् Subhāṣ.; अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् Ś.5. 24 'turns into enmity'; विधाय वैरं सामर्षे नरो$रौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते ते$भिमारुतम् Śi.2.42.

Hatred, revenge.

Heroism, prowess.

A hostile host; यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा Mb.3.34.2-Comp. -अनुबन्धः commencement of hostilities. -अनु- बन्धिन् a. leading to enmity. (-m.

the heating solar ray.

N. of Viṣṇu. -आतङ्कः the Arjuna tree.-आनृण्यम्, -उद्धारः, -निर्यातनम्, -प्रतिक्रिया, -प्रतीकारः, -यातना, -शुद्धिः f., -साधनम् requital of enmity, taking revenge, retaliation. -करः, -कारः, -कृत् m. an enemy. -भावः hostile attitude. -रक्षिन् a. guarding against hostilities. -व्रतम् a vow of enmity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैर mfn. (fr. वीर)hostile , inimical , revengeful AV.

वैर n. (exceptionally m. [?] ifc. f( आ). )enmity , hostility , animosity , grudge , quarrel or feud with( instr. with or without सह, or सा-र्धम्, or comp. ; often pl. ) AV. Pan5cavBr. MBh. etc.

वैर n. heroism , prowess W.

वैर n. a hostile host S3is3.

वैर n. money paid as a fine for manslaughter Ta1n2d2yaBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaira[१] and Vaira-deya[२] seem to have in the later Saṃhitās and the Brāhmaṇas the definite and technical sense of ‘wergeld,’ the money to be paid for killing a man as a compensation to his relatives. This view is borne out by the Sūtras of Āpastamba[३] and Baudhāyana.[४] Both prescribe the scale of 1,000 cows for a Kṣatriya,[५] 100 for a Vaiśya, 10 for a Śūdra, and a bull over and above in each case. Āpastamba leaves the destination of the payment vague, but Baudhāyana assigns it to the king. It is reasonable to suppose that the cows were intended for the relations, and the bull was a present to the king for his intervention to induce the injured relatives to abandon the demand for the life of the offender. The Āpastamba Sūtra[६] allows the same scale of wergeld for women, but the Gautama Sūtra[७] puts them on a level with men of the Śūdra caste only, except in one special case. The payment is made for the purpose of vaira-yātana or vaira-niryātana, ‘requital of enmity,’ ‘expiation.’

The Rigveda[८] preserves, also, the important notice that a man's wergeld was a hundred (cows), for it contains the epithet śata-dāya, ‘one whose wergeld is a hundred.’ No doubt the values varied, but in the case of Śunaḥśepa the amount is a hundred (cows) in the Aitareya Brāhmaṇa.[९] In the Yajurveda Saṃhitās[१०] śata-dāya again appears.

The fixing of the price shows that already public opinion, and perhaps the royal authority, was in Rigvedic times diminishing the sphere of private revenge; on the other hand, the existence of the system shows how weak was the criminal authority of the king (cf. Dharma).

Cf. Roth, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 41, 672676; Bühler and von Schroeder, Festgruss an Roth, 44-52; Bühler, Sacred Books of the East, 2, 78, 79; 14, 201 Schrader, Prehistoric Antiquities, 402 Jolly, Recht und Sitte, 131, 132; Delbrück in Leist, Altarisches Jus Gentium, 297.

  1. Pañcaviṃśa Brāhmaṇa, xvi. 1, 12. Cf. Taittirīya Saṃhitā, i. 5, 2, 1;
    Kāṭhaka Saṃhitā, ix. 2;
    Kapiṣṭhala Saṃhitā, viii. 5;
    Maitrāyaṇī, Saṃhitā, i. 7, 5, all of which have vīram for vairam, perhaps wrongly.
  2. Rv. v. 61, 8 (on the exact sense of which, cf. Max Müller, Sacred Books of the East, 32, 361;
    Hillebrandt, Vedische Mythologie, 1, 92;
    Oldenberg, RgvedaNoten, 1, 354);
    Kāṭhaka Saṃhitā xxiii. 8;
    xxviii. 2. 3. 6.
  3. i. 9, 24, 1-4.
  4. i. 10, 19, 1, 2.
  5. The crime of slaying a Brahmin is too heinous for a wergeld. See Āpastamba, i. 9, 24, 7 et seq.;
    Baudhāyana, i. 10, 18, 18.
  6. i. 9, 24, 5.
  7. i. 10, 19, 3.
  8. ii. 32, 4.
  9. vii. 15, 7.
  10. See n. 1. The word is not found in the Taittirīya.
"https://sa.wiktionary.org/w/index.php?title=वैर&oldid=474670" इत्यस्माद् प्रतिप्राप्तम्