अक्षर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरः पुं, (न क्षरति । क्षर सञ्चलने । पचाद्यच् । यद्वा । अश्नुते । अशू व्याप्तौ । अशेः सरः ।) शिवः । विष्णः । इति शब्दरत्नावली । यथा महाभारते, -- “विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । अव्ययः परुषः साक्षी क्षेत्रज्ञोऽक्षर एव च” ॥ इति ।) (अजः । जीवः ।)

अक्षरम् क्ली, (न क्षरति इति व्युत्पत्त्या ।) ब्रह्म । (अविनाशि निर्व्विशेषं प्रणवाख्यं ब्रह्म । कूटस्थः नित्यः आत्मा । यथा, -- “क्षराद्विरुद्धधर्म्मत्वादक्षरं ब्रह्म भण्यते । कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते ॥ यत्किञ्चिद्वस्तु लोकेऽस्मिन् वाचो गोचरतां गतं । प्रमाणस्य च तत्सर्व्वमक्षरे प्रतिषिध्यते ॥ यदप्रबोधात् कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः । तदक्षरं प्रबोद्धव्यं यथोक्तश्वरवर्त्मना” ॥ अकारादिक्षकारान्तैकपञ्चाशद्वर्णः । इति मेदिनी ॥ अस्योत्पत्तिकारणं । यथा वृहस्पतिः, -- “षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढाण्यतः पुरा” ॥ इत्याह्निकतत्त्वं ॥ तच्च पञ्चविधं । यथा, -- “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिका घुर्णसम्भूता लिपयः पञ्चधा स्मृताः” । इति वाराहीतन्त्रं ॥ * ॥ अन्यत् मुद्राशब्दे वर्णशब्दे च द्रष्टव्यं ॥ गगनं । धर्म्मः । तपस्या ॥ अपामार्गः । इति हेभचन्द्रः ॥ मोक्षः । इत्यमरः ॥ जलं । इति वेदप्रयोगः ।

अक्षरः त्रि, (न क्षरतोति ।) अक्षरणीयः । अच्युतः । यथा, -- “तस्मै स विद्यानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमन्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तं तत्त्वतो ब्रह्मविद्यां” ॥ इति वेदान्तसारधृता श्रुतिः ॥ अपिच । “द्वाविमौ परुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते” ॥ इति श्रीभगवद्गीतायां १५ अध्याये १७ श्लोकः ॥ क्षरश्चाक्षरश्चेति द्वाविमौ पूरुषौ लोके प्र- सिद्धौ । तावेवाह । तत्र क्षरः पुरुषो नाम सर्व्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरी- राणि अविवेकिलोकस्य शरोरेष्वेव पुरुषत्व- प्रसिद्धेः, कूटो राशिः शिलाराशिः पर्व्वतैव एकदेशेष नश्यत्स्वपि निर्व्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता स तु अक्षरः पुरुष उच्यते विवेकिभिः । इति तट्टीकायां श्रीधरस्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

3।3।182।2।2

अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर¦ न॰ न क्षरतीति क्षर--चलने अच् न॰ त॰। परम-ब्रह्मणि कूटस्थे चैतन्ये
“अक्षरं परमं ब्रह्मेति” गीता। क्रियाशून्ये त्रि॰ जीवे परमात्मनि च पु॰।
“क्षरः सर्वाणिभूतानि कूटस्योऽक्षर उच्यते इति
“यस्मात् क्षरमतीतो-ऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितःपुरुषोत्तम इति” च गीता। क्षरणशून्ये स्थिरे त्रि॰। अश्रुते व्याप्नोति वेदादिशास्त्राणि अश--सरन्। अकारादि-वर्णे न॰
“अक्षराणामकारोऽस्मि द्वन्द्वःसामासिकस्य चेति” गीता। वर्णस्मारकलिपिसन्निवेशे,
“अक्षरं वर्णनिर्म्माणंवर्णमप्यक्षरं विदुः। अक्षरं न क्षरं विद्यादश्नोतेर्वा सरे-ऽक्षरमिति” उज्ज्वल॰। उदके मोक्षे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर¦ m. (-रः)
1. A name of SIVA.
2. A name of VISHNU. n. (-रं) BRAHMA the supreme being, (in this sense it is sometimes mas.)
2. Eternal beatitude, or exemption from further transmigration.
3. Religious austerity.
4. Moral merit.
5. The sky or atmosphere.
6. A letter of the alphabet.
7. A plant. (Achyranthes aspera.)
8. Water (in the dialect of the Vedas.) mfn. (-रः-रा-रं)
1. Unal- terable.
2. Unperishable, indecayable. E. अशू to pervade, and सर Unadi affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर [akṣara], a. [न क्षरतीति; क्षर् चलने अच्-न. त.]

Imperishable, indestructible, undecaying, epithet of the Supreme as well as the Individual soul; यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् Ku.3.5; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.15.16. यस्मात्क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18; the unconcerned (Spirit); अक्षरं ब्रह्म परमभ् Bg.8.3.

Fixed, firm, unalterable.

रः Śiva.

Viṣṇu.

A sword. -रा Sound, word, speech (Ved.). -रम् [अश्-सरः Uṇ.3.7, अशेः सरः; अश्नुते व्याप्नोति वेदादिशास्त्राणि.]

(a) A letter of the alphabet; अक्षराणामकारो$स्मि Bg.1.33; मुद्राक्षराणि, मधुर˚, त्र्यक्षर &c. (b) a syllable; एकाक्षरं परं ब्रह्म Ms.2.83 the monosyllable; गिरामस्म्येकमक्षरम् Bg.1.25, Ms. 2.78,84,125 (sacred syllable). Hence (c) a word or words, speech collectively; प्रतिषेधाक्षरविक्लवाभिरामम् Ś.3.24; अहो संदापनान्यक्षराणि U.4; भर्तुरेतानि प्रणयमयान्यक्षराणि M.3 words; ब्राह्मणसंक्रमिताक्षरेण पितामहेन V.3; अक्षंर वर्णनिर्माणं वर्णमप्यक्षरं विदुः । अक्षरं न क्षरं विद्यादश्नोतेर्वा सरो$क्षरम् ॥

A document (letter &c.), sacred writing; writing in general (in pl.); तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च Pt.3.93; तत्रभवत्या अक्षराणि विसृष्टानि स्युः V.2.

The highest deity or Godhead, the indestructible spirit, Brahman (परमब्रह्मन्, मूलकारणम्); अक्षरं ब्रह्म परमम् Bg.8.3; कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 3.15; यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् Chān. Up.

Religious austerity, penance.

Sacrifice.

Water. ततः क्षरति अक्षरम् Rv. 1.164.42.

The sky.

Final beatitude, emancipation from further transmigration.

Continuance, permanence.

Right, justice (Ved. in these two senses).

N. of a plant, Achyranthes Aspera. (अपामार्ग Mar. अघाडा.)

A measure of time, equal to one-fifth of a Kāṣṭhā. -Comp -अक्षरः a kind of religious meditation; Kāraṇḍavyūha (Metrical recension)

अङ्गम् 1. a part of a syllable.

alphabet. -अर्थः [ष. त.] meaning (of words); किं तावत् गीत्या अवगतो$क्षरार्थः Ś.5.-च (ञ्चुं) ञ्चुः -ञ्चणः, -नः [अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर -चणप् or चु (ञ्चुं) ञ्चुप् तेन वित्तश्चुञ्चुप् चणपौ; P. V. 2.26.] a scribe, writer, copyist; so ˚जीवकः, -जीवी, अक्षरेण जीवति; जीव् णिनि or ण्वुल्; also ˚जीविकः. -च्युतकम् [अक्षरं च्युतं लुप्तं यत्र; ब कप्] getting out a different meaning by the omission of a letter (e. g. कुर्वन् दिवाकरश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनयोः करेणुः प्रसरत्यसौ where another meaning may be got by omitting क in करेणुः i. e. by taking रेणुः). -छन्दस् n. -वृत्तम् a metre regulated by the number of syllables it contains; छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ unshaken resolve, resolute (अक्षरं निश्चलं छन्दो$भिप्रायो यस्य);-जननी, -तूलिका [अक्षराणां जननीव; तल्लिपिलेखानां तूलिकेव वा साधनत्वात्] a reed or pen. -जीवकः or -जीविन् m. 'One who lives by writing', a scribe. -(वि) न्यासः [ष. त. भावे घञ्]

writing, arrangement of letters; भूर्जपत्रगतो ˚सः V.2.

the alphabet.

scripture.

हृदयाद्याधारस्पर्शपूर्वकं तदक्षराणां स्मरणोच्चारणरूपस्तन्त्रप्रसिद्धो वर्णन्यासः - पङ्क्ति a. 1. having 5 syllables (पङ्क्ति = Gr. pentas-five) सु मत् पद् वग दे इत्येष वै यज्ञो$क्षरपङ्क्तिः Ait. Br. (तान्येतान्यक्षराणि होतृज- पादौ प्रयोक्तव्यानि).

N. of a metre of four lines (द्विपदा विराज्) each having five syllables (one dactyl and one spondee). -भाज् a. having a share in the syllables (of a prayer ?). -भूमिका tablet; न्यस्ताक्षरामक्षरभूमिकायाम् R.18. 46. -मुखः [अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य] a scholar, student. -खम् [ष. त.] the beginning of the alphabet; the letter अ. -मुष्टिका 'finger-speech', speaking by means of finger-signs. -वर्जित a. unlettered, illiterate, not knowing how to read or write. a. of an epithet of परमात्मन्. -व्यक्तिः f. [ष. त.] distinct articulation of syllables. -शिक्षा [ष. त.] the science of (mystic) syllables; theory of ब्रह्म (ब्रह्मतत्त्व); मह्यं ˚क्षां विधाय Dk.11.-संस्थानम् [अक्षराणां संस्थानं यत्र] arrangement of letters, writing, alphabet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर/ अ-क्षर mfn. imperishable

अक्षर/ अ-क्षर mfn. unalterable

अक्षर/ अ-क्षर m. a sword L.

अक्षर/ अ-क्षर m. शिवL.

अक्षर/ अ-क्षर m. विष्णुL.

अक्षर/ अ-क्षर n. a syllable

अक्षर/ अ-क्षर n. the syllable ओम्Mn.

अक्षर/ अ-क्षर n. a letter([ m. Ra1matUp. ])

अक्षर/ अ-क्षर n. a vowel

अक्षर/ अ-क्षर n. a sound

अक्षर/ अ-क्षर n. a word

अक्षर/ अ-क्षर n. N. of ब्रह्म

अक्षर/ अ-क्षर n. final beatitude religious austerity , sacrifice L.

अक्षर/ अ-क्षर n. water RV. i , 34 , 4 and i , 164 , 42

अक्षर/ अ-क्षर n. Achyranthes Aspera.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Father of सुयज्ञ. Br. III. ७०. २३.
(II)--an epithet of Hari--(ety.) फलकम्:F1:  M. २४८. ३९.फलकम्:/F is Brahma. फलकम्:F2:  वा. ३२. 1.फलकम्:/F
(III)--rises out of the neck of ब्रह्मा in the con- templation of creation. फलकम्:F1:  वा. २६. १४.फलकम्:/F A system of letters formed by ब्रह्मा. फलकम्:F2:  भा. XII. 6. ४३-44.फलकम्:/F
(IV)--a term for महान्. वा. १०२. २१.
"https://sa.wiktionary.org/w/index.php?title=अक्षर&oldid=483876" इत्यस्माद् प्रतिप्राप्तम्