विरोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधः, पुं, (वि + रुध + घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विद्वेषः ३ । इत्यमरः ॥ द्वेषः ४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ अनुशयः ६ समुच्छ्रयः ७ । इति जटाधरः ॥ पर्य्यवस्था ८ विरोधनम् ९ । इति संकीर्णवर्गे अमरः ॥ (यथा, रघुः । ६ । ४६ । “नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवेत्य सत्त्वै- र्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥”) विरोधकरणे दोषो यथा, -- “अथ पुत्त्रं रेणुका सा कृत्वा स्नेहात् स्ववक्षसि । उवाच किञ्चिद्वचनं परिणामसुखावहम् ॥ अविरोधो भवाब्धौ च सर्व्वमङ्गलमङ्गलम् । विरोधो नाशबीजञ्च सर्व्वोपद्रवकारणम् ॥ अकर्त्तव्यो विरोधश्च दारुणैः क्षत्त्रियैः सह । प्रतिज्ञा चैषा कर्त्तव्या मदीयं वचनं शृणु ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २९ अध्यायः ॥ अपि च । “न कुर्य्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ न्यायमते साध्यव्यापकाभावप्रतियोगित्वम् । इति चिन्तामणिः ॥ साध्यासामानाधिकरण्यम् । इति दीधितिः ॥ * ॥ प्रभवादिषष्टिसंवत्सरान्त- र्गतत्रयस्त्रिंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् । विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ॥” इति ज्योतिस्तत्त्वम् ॥ अनैक्यः । विपरीतार्थः । यथा, -- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता ॥” इति स्मृतिः ॥ (नाशः । यथा, महाभारते । ३ । ३०० । ३ । “यस्त्वं प्राणविरोधेन कीर्त्तिमिच्छसि शाश्वतीम् । सा ते प्राणान् समादाय गमिष्यति न संशयः ॥” नाटकोक्तप्रतिमुखाङ्गान्यतमः । यथा, साहित्य- दर्पणे । ६ । ३५१ । “विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम् ॥” तल्लक्षणोदाहरणे यथा, तत्रैव । ३५९ । “विरोधो व्यसनप्राप्तिः । यथा, चण्डकौशिके राजा । नूनमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समा- क्रान्तः ॥” * ॥ अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७१८ । “क्रियाक्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः । विरुद्धमिव भाषेत विरोधोऽसौ दशाकृतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोध पुं।

वैरम्

समानार्थक:वैर,विरोध,विद्वेष

1।7।25।1।2

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

वैशिष्ट्य : शत्रुः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोध¦ पु॰ वि + रुध--घञ्।

१ वैरे

२ विरुद्धतायाम् न्या-योक्ते साध्येनासामानाधिकरण्यरूपे

३ हेतुदोषे यथावह्निमान् जलादित्यत्र जलरूपहेतोर्वह्निना सामानाधि-करण्यं नास्ति अतस्तस्य दुष्टत्वम्।

४ अर्थालङ्कारभेदेअलङ्कारशब्द

४०

४ पृ॰ दृश्यम्।

५ विपरीतार्थकत्वे च।
“विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” जैमि॰ प्रभ-वादिषु
“विषमस्थं जगत् सर्वं विरोधे भयसंप्लवम्। विकारः सर्वतोऽपायः इत्युक्तफलके

६ वर्षभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोध¦ m. (-धः)
1. Enmity, animosity.
2. Restraint, check, control, confinement.
3. Opposition, contradiction.
4. Preventing, hin- drance.
5. War.
6. Calamity, misfortune.
7. Surrounding, invest- ing, siege, blockade.
8. Impediment to a successful progress of the story, (in a play.)
9. Antithesis, contrast.
10. Opposition of qualities, (in articles of food or medicine, &c.)
11. Inconsistency, (in argument.) f. (-धी) Fixed rule, ordinance, institute. E. वि before रुध् to stop, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधः [virōdhḥ], 1 Opposition, obstruction, impediment.

Blockade, siege, investment.

Restraint, check.

Inconsistency, incongruity, contradiction; विरोधो न विद्यते ब्रह्माद्वितीयमेव सत्यम् । (-त्रिपाद्विभूतिमहानारायणोपनिषत् 4.2.)

Antithesis, contrast.

Enmity, hostility; विरोधो विश्रान्तः U.6.11; Pt.1.332; R.1.13.

A quarrel, disagreement.

A calamity, misfortune.

(In Rhet.) An apparent incongruity which is merely verbal and is explained away by properly construing the passage; it consists in representing objects as antithetical to one another though in the nature of things they are not so; representing things as being together though really they cannot be together; (this figure is largely used by Bāṇa and Subandhu; पुष्पवत्यपि पवित्रा, कृष्णो$प्यसुदर्शनः, भरतो$पि शत्रुघ्नः being familiar instances;) it is thus defined by Mammaṭa: विरोधः सो$विरोधे- $पि विरुद्धत्वेन यद्वचः K. P.1; this figure is also called विरोधाभास). -Comp. -उक्तिः f., -वचनम् contradiction, opposition. -उपमा (in Rhet.) a comparison founded on opposition; शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ Kāv.2.33. -कारिन् a. fomenting quarrels. -कृत् a. opposing. (-m.) an enemy. -परिहारः reconciliation; Kull. on Ms.7.152.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोध/ वि-रोध m. opposition , hostility , quarrel , strife between( gen. , rarely instr. , or comp. )or with( instr. with or without सह, or comp. ) MBh. Ka1v. etc.

विरोध/ वि-रोध m. hostile contact of inanimate objects (as of planets etc. ) VarBr2S.

विरोध/ वि-रोध m. (logical) contradiction , contrariety , antithesis , inconsistency , incompatibility Ka1tyS3r. Kan2. Page984,1 Kap. etc.

विरोध/ वि-रोध m. ( ifc. )conflict with , injury of( instr. = at the cost or to the detriment of) Ya1jn5. MBh.

विरोध/ वि-रोध m. hindrance , prevention Gaut.

विरोध/ वि-रोध m. blockade , siege W.

विरोध/ वि-रोध m. adversity , calamity , misfortune Sa1h.

विरोध/ वि-रोध m. perversity Katha1s.

विरोध/ वि-रोध m. (in rhet. )an apparent contradiction or incongruity( e.g. भरतोऽपि शत्रु-घ्नः) Kpr.

विरोध/ वि-रोध m. (in dram. ) impediment to the successful progress of a plot W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वात, the राक्षस. Br. III. 7. ९६.
(II)--a son of बाष्कल. वा. ६७. ७९.
"https://sa.wiktionary.org/w/index.php?title=विरोध&oldid=504461" इत्यस्माद् प्रतिप्राप्तम्