अक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक, म वक्रगतौ । कुटिलगमने । इति कविकल्प- द्रुमः ॥ म अकयति अकति सर्पः । इति दुर्गा- दासः ॥

अक, इ क लक्ष्मणि । इति कविकल्पद्रुमः । लक्ष्म चिह्नयुक्तकरणं । इ क अङ्कयति वस्त्रं रजकः । नोपधपाठेऽपि ञेर्नित्यत्वाद्धसुङ्नलोपोऽनावित्य- स्याप्राप्तौ यगादौ अङ्क्यते इत्यादौ सिद्धे इदित् पाठश्चरादेर्ञेरनित्यत्वज्ञापनार्थः । तेन अङ्कतीत्यपि स्यात् । तथाच वोपदेवः । “सिद्धे नित्यणिजन्तत्वान्नित्यनुन्त्वे कितामिदित् । निजनित्यत्वबोधार्थं न दृष्टोऽनुम्बिधिःक्वचिदिति” ॥ अस्यार्थः । कितां कानुबन्धानां नित्यणिजन्तत्वा- न्नित्यञ्यंन्तत्वान्नित्यनुन्त्वे नित्यनकारवत्त्वे सिद्धे इदित् इदनुबन्धकरणं णिचो ञेरनित्यत्वबोधार्थं । किन्तु अनुम्बिधिर्नकाराभावः क्वचिदपि न दृष्टः । इति दुर्गादासः ॥

अक, इ ङ गत्यां । लक्ष्मणि । इति कविकल्पद्रमः ॥ इ अङ्क्यते । ङ अङ्कते पुण्यतीर्थेषु वृषयुग्मान्यश- ङ्कितः । इति हलायुधः ॥ इति दुर्गादासः ॥

अकम्, क्ली, (न कं सुखं । तद्विरुद्धं वा । नञ्समासः । नञः न लोपः ।) पापं । दुःखं । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक¦ वक्रगतौ भ्वा॰ प॰ घटादि। अकति आकीत्। अकयति।

अक¦ न॰ न कम् सुखम् गुणवचनस्य नञ्योगे विरो-ध्यर्थाभिधायिता न॰ त॰। दुःखे। नास्ति कं सुखंयस्मात्। पापे। नाकशब्दे अकं दुःखं पापं वा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक¦ r. 1st. cl. (अकति)
1. To wind or move tortuously. With an in- dicatory इ। अकि (अंकते)
1. To mark or bespot.
2. To go. See अङ्क।

अक¦ m. (-कः)
1. Moving tortuously.
2. One who goes crookedly.
3. Pain, affliction.
4. Sin. E. अ priv. and क happiness, or अक to move crookedly, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक [aka], a. Moving tortuously.

अकम् [akam], [न कं सुखम्] Absence of happiness; pain, misery (as in नाकं, न अकं दुःखं यत्र), sin नास्ति कं सुखं यस्मात्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक the suffix अक( अकच्).

अक/ अ-क n. unhappiness , pain , trouble TS.

अक/ अ-क n. sin L.

"https://sa.wiktionary.org/w/index.php?title=अक&oldid=483642" इत्यस्माद् प्रतिप्राप्तम्