रचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना, स्त्री, (रच्यते इति । रच + णिच् + “ण्यास- श्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) कुसुमप्रकारादेः पत्रावल्यादेश्च रचनम् । तत्- र्य्यायः । परिस्पन्दः २ । इत्यमरः । २ । ६ । १३७ ॥ परिस्यन्दः ३ । इति भरतः ॥ (यथा, साहित्यदर्पणे । ३ । १४९ । “भूषाणामर्द्धरचना वृथा विश्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥”) यथाक्रमेण स्थापनम् । तत्पर्य्यायः । निवेशः २ स्थितिः ३ । इति हेमचन्द्रः । ३ । ४११ ॥ (यथा, महाभारते । ८ । ४६ । १० । “शृणु व्यूहस्य रचनामर्ज्जुनश्च यथागतः ॥”) निर्म्मितिः । कृतिः । यथा, -- “असाधारणचमत्कारकारिणी रचना हि निर्म्मितिः ॥” इत्यलङ्कारकौस्तुभे १ किरणः ॥ तत्पर्य्यायः । सन्दर्भः २ गुम्फः ३ स्रन्थनम् ४ । ग्रन्थनम् ५ । इति हेमचन्द्रः । ३ । ३१७ ॥ (उद्यमः । यथा, श्रीमद्भागवते । ३ । ९ । १० । “दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥” “दैवेनाहताः सर्व्वतः प्रतिहताः अर्थानां रचनाः अर्थार्थोद्यमाः येषाम् ।” इति तट्टी- कायां श्रीधरस्वामी ॥ रचयतीति । रचि + ल्युः । टाप् । विश्वकर्म्मणो भार्य्या । यथा, श्रीमद्भाग- वते । ६ । ६ । ४४ । “त्वष्टुर्दैत्यात्मजा भार्य्या रचना नाम कन्यका । सन्निवेशस्तयोर्ज्जज्ञे विश्वरूपश्च वीर्य्यवान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना स्त्री।

माल्यादिरचना

समानार्थक:रचना,परिस्पन्द

2।6।137।1।1

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

वृत्तिवान् : मालाकारः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना¦ स्त्री रच--युच्। रचने

१ पुष्पपत्त्रादेर्विन्यासे अमरः। भावे ल्युट्। तत्रैवार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना¦ f. (-ना)
1. Orderly and becoming arrangement or disposition in general.
2. Decoration or dressing of hair.
3. Stringing flowers, &c., weaving wreaths, chaplets, or similar decorations.
4. Military array, arrangement of troops.
5. Literary composition, whether in verse or prose.
6. Suspending garlands, &c. at the doors of a house or building on festival occasions.
7. Making or preparing any thing. E. रच् to make, to manufacture, aff. युच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना f. N. of the wife of त्वष्टृBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Daitya lady and queen of त्वष्ट. भा. VI. 6. ४४.

"https://sa.wiktionary.org/w/index.php?title=रचना&oldid=435950" इत्यस्माद् प्रतिप्राप्तम्