स्वर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्, व्य, स्वर्गः । (यथा, रामायणे । २ । ७६ । ८ । “त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते । विधवा पृथिवी राजंस्त्वया हीना न राजते ॥”) परलोकः । इत्यमरः । १ । १ । ५ । ३ । ४ । २५३ ॥ आकाशम् । शोभनम् । इति शब्दरत्नावली ॥ (व्याहृतिविशेषः । यथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर् अव्य।

परलोकः

समानार्थक:स्वर्

3।3।255।2।1

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्¦ अव्य॰ स्वृ--विच्।

१ स्वर्गे अमरः
“यन्न दुःखेन संभिन्नंन च ग्रस्तमनन्तरम्। अभिलाषोपनीतञ्च तत्सुखं स्वः-पदास्पदम्” इत्युक्ते दुःखासंभिन्ने

२ सुखसन्ताने

३ पर-लोके

४ आकाशे

५ शोभने च शब्दच॰। दुःखासंभिन्नत्वंच स्वावच्छेदकशरीरानवच्छिन्नत्वं तेन दुःखासमान-कालीने सुखे नातिव्याप्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्¦ r. 10th cl. (स्वरयति-ते)
1. To blame, to censure, to reprove.
2. To sound. [Page822-a+ 60] (Ind. (Aptote noun.)
1. Heaven, paradise, the residence of INDRA and the celestials, (considered as the temporary abode of the virtuous after death.)
2. Sky, ether.
3. Splendour, beauty.
4. One of the divisions of the universe, the space between the sun and the polar star and region of the planets and constellations; in this sense, this word is one of the three mystical words, to be repeated daily at the morning ceremonies, &c., with the holy Ga4yatri. E. स्वृ to sound, to be in pain, विच् aff., and the vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर् [svar], 1 U. (स्वरयति-ते) To find fault, blame, reprove, censure.

स्वर् [svar], ind.

Heaven, paradise; as in स्वर्लोक, स्वर्वेश्या, स्वर्भानुः, &c.; त्वं कर्मणां मङ्गलमङ्गलानां कर्तुः स्म लोकं तनुषे स्वः परं वा Bhāg.4.6.45.

The heaven of Indra and the temporary abode of the virtuous after death.

The sky, ether.

The space above the sun or between the sun and the polar star.

The third of the three Vyāhṛitis, pronounced by every Brāhmaṇa in his daily prayers; see व्याहृति.

Radiance, splendour.

Water.ind. (used in nom., acc., gen., or loc. case); स्वलंकृतैर्भ- वनवरैविभूषितां पुरंदरः स्वरिव यथामरावतीम् Rām.7.11.5; साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे N.6. 99 (herein abl. case, स्वर् = स्वर्गात्). -Comp. -अतिक्रमः reaching Vaikuṇṭha (beyond heaven).

आपगा, गङ्गा the celestial Ganges.

the galaxy or milky way.-इङ्गणः a strong wind. -गत a. dead. -गतिः f.,

गमनम् going to heaven, future felicity.

death.-गिरिः Sumeru. -जित् m. a kind of sacrifice; यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा Ms.11.74. -तरुः (स्वस्तरुः) a tree of paradise. -दृश् m.

an epithet of Indra.

of Agni.

of Soma. -धुनी, -नदी (forming स्वर्णदी) the celestial Ganges; सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोनुसेवया Bhāg.1.1.15. -भानवः a kind of precious stone.-भानुः N. of Rāhu; तुल्ये$पराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् Ś.i.2.49. ˚सूदनः the sun. -मणिः the sun. -मध्यम् the central point of the sky, the zenith. -यात a. dead. -यातृ a. dying. -यानम् dying, death. -योषित a celestial woman, apsaras.-लोकः the celestial world, heaven. -वधूः f. a celestial damsel, an apsaras. -वापी the Ganges. -वारवामभ्रू (see -वधू above); स्वर्वारवामभ्रुवः नृत्यं चक्रुः Cholachampū p.22, Verse 51. -वेश्या 'a courtezan of heaven', a celestial nymph, an apsaras. -वैद्य m. du. an epithet of the two Aśvins.

षा an epithet of Soma.

of the thunderbolt of Indra. -सिन्धु = स्वर्गङ्गा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर् (= सुर्) cl.10 P. स्वरयति, to find fault , blame , censure Dha1tup. xxxv , 11.

स्वर् (prob. = a lost सुर्; See. स्वृ) cl.1 P. स्वरति, Caus. स्वरयति, to shine.

स्वर् ind. (in यजुर्-वेदalso सुवर्)(used in वेदas nom acc. loc. , or gen. , in Naish. vi , 99 also as abl. ; from the weak base सूर्the RV. forms the gen. सूरस्and the dat. सूरे[ iv , 3 , 8 ]) , the sun , sunshine , light , lustre RV. AV. VS. Page1281,2

स्वर् ind. bright space or sky , heaven(as distinguished from दिव्, which is regarded as the vault above it ; often " heaven " as a paradise and as the abode of the gods and the Blest , in AV. also of the असुरs ; स्वः प्रयातः, " gone to heaven " i.e. " departed this life ") RV. etc.

स्वर् ind. the space above the sun or between the sun and the polar star , the region of the planets and constellations(regarded as the 3rd of the 7 worlds[see लोक] and the 3rd of the three व्याहृतिs [i.e. भुर् भुवः स्वः] ; स्वर्is pronounced after ओम्and before the गायत्रीby every Brahman on beginning his daily prayers) Mn. MBh. etc.

स्वर् ind. water Naigh. i , 12

स्वर् ind. N. of शिवMBh. [ cf. Gk. ? ; Lat. sol ; Lith. sa4ule ; Goth. sauil ; Angl.Sax. so7l.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svar denotes the ‘sun’[१] and the ‘heaven of light’ in the Rigveda[१] and later.[२]

  1. १.० १.१ i. 71, 2;
    105, 3;
    148, 1, etc.;
    Nirukta, ii. 14.
  2. Rv. iii. 2, 7;
    v. 83, 4;
    x. 66, 4. 9, etc.;
    Av. iv. 11, 6;
    14, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=स्वर्&oldid=505930" इत्यस्माद् प्रतिप्राप्तम्