सत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यम्, क्ली, (सते हितम् । सत् + यत् ।) कृतयुगम् । शपथः । यथार्थम् । (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥”) तद्वति, त्रि । इति मेदिनी ॥ (यथा, याज्ञ- वल्क्ये । ३ । १४९ । “महाभूतानि सत्यानि यथात्मापि तथैव हि ॥”) सिद्धान्तः । इति शब्दरत्नावली ॥ * ॥ यथार्थस्य पर्य्यायः । तथ्यम् २ ऋतम् ३ सम्यक् ४ । इत्य- मरः ॥ अवितथम् ५ भूतम् ६ । इति जटा- धरः ॥ तल्लक्षणम् । यथा, -- “यथार्थकथनं यश्च सर्व्वलोकसुखप्रदम् । तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययम् ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥ तदाकारा यथा, -- “सत्यञ्च समता चैव दमश्चैव न संशयः । अमात्सर्य्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥ त्यागो ध्यानमथार्य्यत्वं धृतिश्च सततं दया । अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥” इति महाभारते राजधर्म्मः ॥ * ॥ तस्यापालने दोषो यथा, -- “कृत्वा शपथरूपञ्च सत्यं हन्ति न पालयेत् । स कृतघ्नः कालसूत्रे वसेद्देवचतुर्युगम् ॥ सप्तजन्मसु काकञ्च सप्तजन्मसु पेचकः । ततः शूद्रो महाव्याधी जन्मसप्त ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४८ अध्यायः ॥ * ॥ अपि च । “सत्येन लोकं जयति सत्यन्तु परमं तपः । यथाभूतप्रसादन्तु सत्यमाहुर्म्मनीषिणः ॥” इति कौर्म्मेउपविभागे १४ अध्यायः ॥ * ॥ तस्य प्रशंसा यथा, -- “सत्यमायास्यति हरिः सत्यं निष्कपटं वद । वद तत् स्वभयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ॥ वरं कूपशताद्वापी वरं वापीशतात् क्रतुः । वरं क्रतुशतात् पुत्त्रः सत्यं पुत्त्रशतात् किल ॥ नहि सत्यात् परो धर्म्मो नानृतात् पातकं परम “सत्यं सन्तोव आस्तिक्यं तथा चेन्द्रियनिग्रहः । देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥ सत्यं भूतहितं वाक्यमस्तेयं स्वागतम्परम् । नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥” इति गारुडे ४९ अध्यायः ॥ * ॥ अपि च । “येऽर्था धर्म्मेण ते सत्या येऽधर्म्मेण गतश्रियः । सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ॥ सर्व्वभूतदया शौचं जलशौचञ्च पञ्चमम् । यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्ल्लभः ॥ सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥” इति गारुडे ११३ अध्यायः ॥ * ॥ अपि च । “न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्म्मम् । नासौ धर्म्मो यत्र नो सत्यमस्ति नो तत् सत्यं यच्छलेनानुविद्धम् ॥ ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् । शिरोऽपि सर्व्वगात्राणां व्रतानां सत्यमुत्तमम् ॥” इति गारुडे ११५ अध्यायः ॥ ब्रह्म । यथा । यः सर्व्वज्ञः सर्व्ववित् यस्य ज्ञान- मयं तपः सर्व्वस्य वशी सर्व्वस्येशानः यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः सोऽकामयत बहुस्यां स ईक्षत तत्तेजोऽसृजत् सत्यं ज्ञान- मनन्तं ब्रह्म इत्याद्याः । इति श्रीभागवतदशम- स्कन्धीय ८७ अध्यायीयतृतीयश्लोकटीकायां श्रीधरस्वामी ॥ * ॥ अपि च । “अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् । विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥ नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् । योऽसावादित्यपुरुषः सोऽसावहमणण्डतः । इति ध्यायन् विमुच्येत ब्रह्मणो भवबन्धनात् ॥” इति गारुडे ४९ अध्यायः ॥ तद्वैदिकपर्य्यायः । वट १ श्रत् २ सत्रा ३ अद्धा ४ इत्था ५ ऋतम् ६ । इति षट् सत्य- नामानि । इति वेदनिघण्टौ । ३ । १० ॥

सत्यम्, [म्] व्य, प्रश्नः । स्वीकारः । इति- रत्नावली ॥

सत्यः, पुं, (सते हितः । सत् + यत् ।) श्रीरामः । यथा, -- “कौशल्यानन्दनः श्रीशः सत्यो दशमुस्त्रान्तकः ॥” इति शब्दरत्नावली ॥ विष्णुः । यथा, -- “औत्तमेऽप्यन्तरे विष्णुः सत्यैः सह स्यधोत्तमैः । सत्यायामभवत् सत्यः सत्यरूपो जनार्द्दनः ॥” इति कौर्न्मे ४८ अध्यायः ॥ * ॥ अन्यच्च । “सत्यव्रतं सत्यपरं त्रिसत्यं सत्त्यस्य योनिं निहितञ्च सत्त्य । सत्त्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥” इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥ * ॥ “प्रतिश्रुतं सत्यं कृतमिति हृष्टाः प्रथमं सत्यत्वेन स्तुवन्ति सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य । सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् । त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्व्वं प्रलयानन्तरं स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् । तत एवाहुः । सत्त्यस्य योनिमिति । सच्छब्देन पृथिव्यप्तेजांसि । त्यशब्देन वाय्वाकाशौ । एवं सच्च त्यश्च सत्त्यं भूतपञ्चकम् । तं सत्त्यमित्या- चक्षते इति श्रुतेः । तस्य योनिं कारणं अनेन सृष्टेः पूर्व्वं वर्त्तमानातोक्ता । तथा सत्त्ये तस्मि- न्नेव निहितं अन्तर्य्यामितया स्थितं अनेन स्थिति- समये च सत्यत्वमुक्तम् । तथा सत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽपि अवशिष्यमानं रूपं अनेन प्रलयेऽप्यवधित्वेन सत्यत्वं दर्शितं एवं त्रिसत्यत्वमुपपादितम् । तथा ऋतसत्यनेत्रम् । ऋतञ्च सूनृता वाणी सत्यञ्च समदर्शनम् । तथा भगवता व्याख्यास्यमानत्वात् सत्यञ्च समदर्शनमिति ऋतञ्च सूनृता वाणी कविभिः परिकीर्त्तिता ॥ इति तयोर्नेत्रं नयन- साधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्व- प्रकारेण सत्यात्मकं तां वयं शरणं प्रपन्ना इत्यर्थः ।” इति श्रौधरस्वामी ॥ * ॥ अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥ नान्दीमुखश्राद्धदेवः । यथा, “इष्टिश्राद्धे क्रतुर्द्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्येच धुरिलोचनौ ॥” इति श्राद्धतत्त्वम् ॥ * ॥ (मुनिविशेषः । यथा, महाभारते । २ । ४ । १० । “असितो देवलः सत्यः सर्पमाली महाशिराः ॥” देवगणविशेषः । यथा, मार्कण्डेये । ७१ । १ -- २ “मन्वन्तरे तृतीयेऽस्मिन् उत्तमस्य प्रजापतेः । देवानिन्द्रानृषीन् भूपान् निबोध गदतो मम ॥ स्वधामानस्तथा देवा यथानामानुकारिणः । सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥”) तपोलोकादूर्द्ध्वलोकः । इति विश्वः ॥ अस्य विव- रणं सत्यलोकशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्य नपुं।

सत्यवचनम्

समानार्थक:सत्य,तथ्य,ऋत,सम्यक्

1।6।22।1।1

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

पदार्थ-विभागः : , गुणः, शब्दः

सत्य वि।

शपथः

समानार्थक:शपन,शपथ,प्रत्यय,समय,सत्य

3।3।154।2।2

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

पदार्थ-विभागः : , गुणः, शब्दः

सत्य वि।

तथ्यम्

समानार्थक:सत्य

3।3।154।2।2

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्य¦ न॰ सत हित यत्।

१ सत्ययुगे

२ शपथे

३ याथार्थ्येच

४ तद्वति त्रि॰ मदि॰।
“ययार्थकथनं यच्च सर्वलोकसुख-प्रदम्। तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययः” पद्मपु॰सर्वलोकसुखप्रदमिति न लक्षणघटक सत्यस्याप्यप्रियत्वेकथननिषेधात् अतएव मनुनोक्तं
“सत्यं ब्रूयात् प्रियंब्रूयात् न ब्रूयात् सत्यमप्रियम्”।

५ अश्वत्थवृक्षे

६ नान्दी-मुखश्राद्धीयदेवभेदे च पु॰
“इष्टिश्राद्धे क्रतुर्दक्षः सत्यो ना-न्दीमुखे वसुः” श्रा॰ त॰ धृतवचनम्।

७ सिद्धान्ते शब्दर॰। शफथरूपसव्यापालने दाषो यथा कृत्वा शफथरूपं यःसत्यं हन्ति न पालयन्। स कृतघ्नः कालसूत्रे वसेदेवचतुर्युगम्। सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः। ततः शूद्रा महाव्याधिः सप्तजन्मखतः शुचिः” ब्रह्मवै॰प्र॰

३८ अ॰।

८ परमात्मनि
“सत्यं ज्ञानमानन्दं व्रह्मेति” श्रुतिः।

९ श्रीरामे पु॰ शब्दर॰।

१० विष्णो
“औत्तमेऽप्य-न्तरे विष्णुः सत्यः सहस्वधोत्तरैः। सत्यायामभवत् सत्यःसत्यरूपो जनार्दनः” कूर्सपु॰

४८ अ॰।

११ तन्मातरिस्त्री।

१२ तपोलोकादूर्द्ध्वस्थे लोके सत्यलोकशब्दे दृश्यम्। सन्ति पृथिव्यप्तेजांसि च त्यौ वाय्वाकाशौ च समा॰ द्व॰नि॰ ड समा॰ द्वितकारः।

१३ भूतपञ्चके
“सञ्च त्यच्च भूत-प{??}कं त सत्त्यमित्याचक्षते” श्रुतिः। सत्यत्वञ्च त्रिकाला-वाध्यत्वमिति वेदान्तिनः यथार्थज्ञानविषयत्वं सत्यत्वमितिनैयायिकाः। सन्धिसन्ध्यशाभ्यां सहितसत्ययुगमानंदैवमानेन

१२

०० वर्षाः मानुष्यमानेन

१७

२८

०० वर्षाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्य¦ mfn. (-त्यः-त्या-त्यं)
1. True.
2. Sincere, honest, speaking the truth. n. (-त्यं)
1. Truth.
2. An oath.
3. The first Yuga or age, the golden age, comprising one million seven hundred and twety-eight thou- sand years.
4. Demonstrated conclusion. m. (-त्यः)
1. RA4MA- CHANDRA.
2. The uppermost of the seven Lokas or worlds, the abode of BRAHMA4, and heaven of truth. f. (-त्या)
1. SI4TA4, the wife of RA4MA.
2. The mother of VYA4SA.
3. DRAUPADI
4.
4. DURGA
4.
5. SATYABHA4MA
4.
6. Speaking the truth, sincerity, veracity. Ind. (सत्यम्) Indeed, verily, a particle of interrogation and assevera- tion. E. सत् being, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्य [satya], a. [सते हितं यत्]

True, real, genuine; as in सत्यव्रत, सत्यसंध.

Honest, sincere, truthful, faithful.

Fulfilled, realized.

Virtuous, upright.

Unfailing; कच्चिच्छुश्रूषसे तात पितुः सत्यपराक्रम Rām.2.1.7.

त्यः The abode of Brahman and of truth, the uppermost of the seven worlds or lokas above the earth; see लोक.

The Aśvattha tree.

N. of Rāma.

Of Viṣṇu; सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ Bhāg.1.2.26.

The deity presiding over नान्दीमुखश्राद्ध q. v.

N. of Brahman; अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः Mb.1.37.5.

त्यम् Truth; मौनात्सत्यं विशिष्यते Ms.2.83; सत्यं ब्रू 'to speak the truth'.

Sincerity.

Goodness, virtue, purity,

An oath, a promise, solemn asseveration; सत्याद् गुरुमलोपयन् R.12.9; Ms.8.113.

A truism demonstrated truth of dogma.

The first of the four Yugas. or ages of the world, the golden age, the age of truth and purity.

Water

The Supreme Spirit; हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् Īśop.15.

Final emancipation (मोक्ष); इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन् महती विनष्टिः Ken.2.5. -त्यम् ind. Truly, really, indeed, verily, forsooth; सत्यं शपामि ते पादपङ्कजस्पर्शेन K.; Ku.6.19.-Comp. -अग्निः N. of the sage Agastya. -अनुरक्त a. devoted to truth, honest, upright, true. -अनृत a.

true and false; सत्यानृता च परुषा H.2.183.

apparently true, but really false.

(तम्, ते) truth and falsehood.

practice of truth and falsehood; i. e. trade, commerce; सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन Ms.4.4 and 6. -अभिसंध a. true to one's promise, sincere. -आत्मन् true. (-m.) a virtuous or upright man. -आश्रमः renunciation of the world (संन्यास); दीक्षा बहुविधा राजन् सत्याश्रमपदं भवेत् Mb.12.66.13.

उत्कर्षः pre-eminence in truth.

true excellence.-उद्य a. speaking the truth. -उपयाचन a. fulfilling a request. -कामः a lover of truth. -क्रिया a promise, oath. -जित् N. of Indra in the third Manvantara; इन्द्रस्तु सत्यजित् Bhāg.8.1.24. -तपस् m. N. of a sage.-दर्शिन् a. truth-seeing, fore-seeing truth. -धन a. rich in truth, exceedingly truthful. -धर्मः the law of truth, eternal truth. ˚परायण a. devoted to truth and virtue. -धृति a. strictly truthful.

नारायणः A form of Viṣṇu.

A form of divinity (called Satyapīr in Bengāli).

पुरम् the world of Viṣṇu.

The city of Satya-nārayaṇa; अन्ते सत्यपुरं ययौ (सत्यनारायणव्रतकथा).-पुष्टिः true or permanent prosperity. -पूत a. purified by truth (as words); सत्यपूतां वदेद्वाणीम् Ms.6.46. -प्रतिज्ञ a. true to one's promise. -प्रतिष्ठान, -मूल a. grounded in truth. -फलः the Bilva tree. -भामा N. of the daughter of Satrājit and the favourite wife of Kṛiṣṇa; (it was for her that Kṛiṣṇa fought with Indra and brought the Pārijāta tree from the Nandana garden and planted it in her garden). -भारतः N. of Vyāsa. -भेदिन् a. promise-breaking. -मानम् a true measure. -युगम् the golden age; the first or कृतयुग; see सत्यम् (6) above. -यौवनः a Vidyādhara.-रत a. devoted to truth, honest, sincere. (-तः) N. of Vyāsa. -लौकिकम् spiritual and worldly matters; मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके Bhāg.3.24.35.

वचनम् the speaking of truth.

a promise, solemn assurance. -वचस् a. truthful, veracious. (-m.)

a saint, Ṛiṣi.

a seer. (-n.) truth, veracity. -वद्यa. veracious; सत्यवद्यो रघूत्तमः Bk.5.1. (-द्यम्) truth, veracity. -वाक्यम् truth-speaking, veracity, -वाच् a. truthful, veracious, candid. (-m.)

a saint, seer.

a crow. -वादिन् a.

truth-speaking.

sincere, outspoken, candid. -व्यवस्था ascertainment of truth.-व्रत, -संगर, -संध a.

true or faithful to an agreement, promise or word, adhering to truth veracious; Bhāg.1.2.26; see सत्यः (4).

honest, sincere.-श्रवसी Ved. an epithet of Uṣas. -श्रावणम् taking a solemn oath. -संश्रवः a promise, vow. -संकल्प a. true in purpose of resolve. -संकाश a. specious, plausible-संगरः N. of Kubera. -a. true to an agreement or promise.

संधः an epithet of Rāma; राजेन्द्रं सत्यसंधं दशरथतनयम् Rāma-rakṣā 26.

of Bharata.

of king Janamejaya. (-धा) an epithet of Draupadī. -a. keeping one's promise, faithful. -साक्षिन् m. a trustworthy witness; यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः Ms.8.257.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्य mf( आ)n. true , real , actual , genuine , sincere , honest , truthful , faithful , pure , virtuous , good. successful , effectual , valid( सत्यं-कृ, " to make true , ratify , realise , fulfil ") RV. etc.

सत्य m. the uppermost of the seven लोकs or worlds (the abode of ब्रह्माand heaven of truth ; See. लोक) L.

सत्य m. N. of the ninth कल्प(See. ) Pur.

सत्य m. the अश्वत्थtree L.

सत्य m. N. of विष्णुL.

सत्य m. of राम-चन्द्रL.

सत्य m. of a supernatural being Gaut. VarBr2S. Hcat.

सत्य m. of a deity presiding over the नान्दी-मुखश्राद्धL.

सत्य m. of one of the विश्वेदेवाःCat.

सत्य m. of a व्यासCat.

सत्य m. of a son of हविर्-धानBhP.

सत्य m. of a son of वितत्यMBh.

सत्य m. of one of the 7 ऋषिs in various मन्वन्तरs Hariv. Pur.

सत्य m. (with आचार्य)N. of an astronomer (author of the होरा-शास्त्र) VarBr2S.

सत्य m. pl. N. of a class of gods in various मन्वन्तरs Hariv. Pur.

सत्य n. truth , reality( सत्येन, " truly " , " certainly " , " really " ; कस्मात् सत्यात्, " for what reason , how is it that? " तेन सत्येन, " for that reason , so truly " ; यथा-तेन[or एवं] सत्येन, " as-so truly " ; with Buddhists truth is of two kinds , viz. संवृति-and परमा-र्थ-सत्यम्, " truth by general consent " and " self-evident truth " Dharmas. 95 ; for the four fundamental truths of Buddhists See. MWB. 43 ; 56 ) RV. etc.

सत्य n. speaking the truth , sincerity , veracity KenUp. Mn. R. etc.

सत्य n. a solemn asseveration , vow , promise , oath( सत्यं चिकीर्षमाण, " wishing to fulfil one's promise or keep one's word ") AV. etc.

सत्य n. demonstrated conclusion , dogma W.

सत्य n. the quality of goodness or purity or knowledge MW.

सत्य n. the first of the four युगs or ages (= 1. -कृतSee. ) L.

सत्य n. a partic. mythical weapon R.

सत्य n. the uppermost of the 7 लोकs(See. under m.) Veda7ntas. BhP.

सत्य n. one of the 7 व्याहृतिs L.

सत्य n. partic. सत्य-formula A1s3vS3r.

सत्य n. = उदक, water Naigh. i , 12

सत्य n. (also with प्रजापतेः)N. of सामन्s A1rshBr. S3rS.

सत्य etc. See. p. 1135 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Brahmaloka) see Satyaloka, one of the heavenly worlds above it, नीरालोक; six crores of yojanas above Tapoloka; फलकम्:F1:  भा. II. 1. २८: M. १८४. २३: २४८. २०: वा. १००. १९१: १०१. १८. २७, ३९, १४१, २०८.फलकम्:/F residents of, do not return. फलकम्:F2:  वा. १०१. २७.फलकम्:/F [page३-509+ २४]
(II)--a son of हविर्धान. भा. IV. २४. 8.
(III)--a sage of the epoch of the Tenth Manu. भा. VIII. १३. २२: Vi. III. 2. २७.
(IV)--a सुधामान god; फलकम्:F1:  Br. II. ३६. २७.फलकम्:/F the name of विष्णु born from सत्या in the Uttama epoch. फलकम्:F2:  Ib. III. 3. ११५.फलकम्:/F
(V)--a तुषित in the स्वारोचिष and Nara in the चाक्षुष epochs. Br. III. 3. १५.
(VI)--a विश्वेदेव. Br. III. 3. ३०: M. २०३. १३: २५३. २४: वा. ६६. ३१.
(VII)--a Marut of the first गण. Br. III. 5. ९१.
(VIII)--an अमीताभ god. Br. IV. 1. १७: वा 100. १७.
(IX)--a son of Angirasa. M. १९६. 2: वा. ६५. १०५.
(X)--a son of देवापि, king of Ailas; will restore क्षत्रिय supremacy in the future caturyuga. M. २७३. ५८.
(XI)--the name of व्यास in the second द्वापर. वा. २३. ११९. [page३-510+ २८]
(XII)--one of the names for the third marut गण. वा. ६७. १२६.
(XIII)--a राजऋषि becoming a Brahman. वा. ९१. ११६.
(XIV)--a sage of the IX epoch of Manu. Vi. III, 2. २३.
(XV)--a son of सारण. Vi. IV. १५. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SATYA I : A hermit. Mention is made about this hermit who shone in the court of Yudhiṣṭhira, in Mahābhārata, Sabhā Parva, Chapter 4, Verse 10.


_______________________________
*1st word in right half of page 703 (+offset) in original book.

SATYA II : An Agni (fire). This Agni Satya was the son of the Agni Niścyavana. He was a worker of Kāla- dharma (The god of Death). He reduces the pain of living beings who are suffering. So this Agni Satya got the name Niṣkṛti also. This Agni brightens the houses and gardens where people stay. It is stated in Mahābhārata, Vana Parva, Chapter 219, Verse 13, that this Agni had a son named Svana.


_______________________________
*2nd word in right half of page 703 (+offset) in original book.

SATYA III : A warrior who served in the army of the King of Kaliṅga. This warrior fought against the Pāṇḍavas in the battle of Bhārata. This warrior who stood as the wheel-guard of Śrutāyus the King of Kaliṅga, was killed by Bhīmasena in the Bhārata-battle. (M.B. Bhīṣma Parva, Chapter 54, Verse 77).


_______________________________
*1st word in left half of page 704 (+offset) in original book.

SATYA IV : A hermit in the country of Vidarbha, This hermit who was a brahmin was a believer in ahiṁsā also. Once he performed a sacrifice without any killing. His wife Puṣkaradhāriṇī helped him in the sacrifice. Dharma- deva came there in the form of an antelope to test the non-killing principle of Satya. The animal came near Satya and said: “I am a deva (god) belonging to the Śukra-clan. I dwell in this forest as an antelope, due to the curse of Dharmadeva. Kill me and complete this sacrifice.”

Though Satya heard this, he did not wish to kill the animal. At last the antelope decided to go and walked eight steps and then returned. Due to the delusive arts of the antelope Satya saw there celestial maids and the aeroplanes of Gandharvas. The antelope said that if he was killed he would attain heaven. A desire arose in Satya for killing and forthwith he lost all the attainments he got by penance. (M.B. Śānti Parva. Chapter 272).


_______________________________
*2nd word in left half of page 704 (+offset) in original book.

SATYA V : Another name of Śrī Kṛṣṇa. (M.B. Śānti Parva, Chapter 342, Verse 75).


_______________________________
*3rd word in left half of page 704 (+offset) in original book.

SATYA VI : The son of Vitatya, born in the dynasty of the King Vītahavya. It is mentioned in Mahā- bhārata, Anuśāsana Parva, Chapter 30, Verse 62, that this Satya had a son called Santa.


_______________________________
*4th word in left half of page 704 (+offset) in original book.

SATYA(S) : A group of Devas (gods). This group of devas lived in the third Manvantara. The name of the then Manu was Uttama and the King of the devas was the Indra Suśānti. There were then five Devagaṇas (groups of Gods) each consisting of twelve devas. Those gaṇas were Sudhāmās, Satyas, Japas, Pratarda- nas and Vaśavartis. (Viṣṇu Purāṇa, Aṁśa 3, Chapter 1).


_______________________________
*7th word in left half of page 704 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सत्य&oldid=505289" इत्यस्माद् प्रतिप्राप्तम्