भित्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्तिः, स्त्री, (भिद्यते इति । भिद् + क्तिन् ।) गृहादेर्मृदिष्टकादिमयी वृतिः । का~थ इति भित् इति च ख्याता । तत्पर्य्यायः । कूड्यम् २ । इत्य- मरः । २ । २ । ४ ॥ भित्तिका ३ कुड्यम् ४ कुड्यकम् ५ । इति शब्दरत्नावली ॥ (यथा, विश्वकर्म्मप्रकाशे । पञ्चमाध्याये । “मानेनानेन विस्तारो भित्तीनान्तु विधीयते । पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् ॥”) प्रभेदः । सम्बिभागः । अवकाशः । इति विश्वः । प्रदेशः । इति शब्दरत्नावली ॥ (यथा, रघौ । ५ । ४३ । “अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिः र्वन्यः सरित्तो गज उन्ममज्ज ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्ति स्त्री।

भित्तिः

समानार्थक:भित्ति,कुड्य,कपिशीर्ष

2।2।4।1।1

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

 : कूपमुखे_इष्टकादिभिर्बद्धः, परिखोद्धृतमृत्तिकाकूटः, कण्टकादिवेष्टनम्, अस्थ्यादिमयभित्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्ति¦ स्त्री भिद--क्तिन

१ गृहादेः कुड्ये (देयास)

२ प्रभेदेशब्दरत्ना॰।

३ अवकाशे

४ संविसागे विश्वः। स्वार्थेक। तत्रार्थे सज्ञायां कन्। पल्ल्यां हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्ति¦ f. (-त्तिः)
1. A wall of earth or masonry.
2. A thing broken or divided.
3. A place, a part.
4. Opportunity, occasion.
5. An asylum.
6. Breaking, tearing, dividing.
7. A flaw, a defect.
8. A rent, a fissure.
9. A fragment, a bit, a broken piece or part.
10. A mat. E. भिद् to divide, to break, to tear, &c. aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्ति [bhitti], f. [भिद्-क्तिन्]

Breaking, splitting; dividing.

A wall, partition; समया सौधभित्तिम् Dk.; Śi.4.67. fort-wall; इष्टकोपलमृद्भित्तिप्राकारं पारिघं स्मृतम् Śukra.4.849.

(Hence) Any place, spot or ground (आश्रय) to work anything upon; चित्रकर्मरचना भित्तिं विना वर्तते Mu. 2.4.

A fragment, bit, piece, portion.

Anything broken.

A rent, fissure.

A mat (made of split reeds).

A flaw, defect.

An opportunity.

A wall-like surface; कपोलभित्ति, गण्डभित्ति &c.; सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु Bh.1.38. -Comp. -खातनः a rat. -चौरः a house-breaker.

पातनः a kind of rat.

a rat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्ति f. breaking , splitting Ka1t2h.

भित्ति f. a mat (made of split reeds) S3Br.

भित्ति f. a wall (of earth or masonry) , partition , panel MaitrUp. Inscr. etc.

भित्ति f. ( ifc. with parts of the body) a wall-like surface(See. कपोल-, गण्ड-भ्)

भित्ति f. a fragment , bit , portion L.

भित्ति f. a place , spot Mudr.

भित्ति f. a rent , fissure L.

भित्ति f. a flaw , deficiency W.

भित्ति f. an opportunity , occasion L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhitti in the Śatapatha Brāhmaṇa[१] denotes a mat made of split reeds.

  1. iii. 5, 3, 9. Cf. Sāṅkhāyana Srauta Sūtra, viii. 3, 24.
"https://sa.wiktionary.org/w/index.php?title=भित्ति&oldid=503234" इत्यस्माद् प्रतिप्राप्तम्