विनिपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपातः, पुं, (विशेषेण निपतनम् । वि + नि + पत + घञ् ।) निपातः । दैवादिव्यसनम् । इति मेदिनी । ते, २१७ ॥ अवमानः । इति हेम- चन्द्रः ॥ (यथा, मनौ । ४ । १४६ । “मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् । जपतां जुह्वताञ्चैव विनिपातो न विद्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपात¦ पु॰ वि + नि + पत--घञ्।

१ निपाते

२ दैवादिकृतेव्यसने मेदि॰

३ अपमाने च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपात¦ m. (-तः)
1. Falling, falling down, (literally or figuratively, as from a height, or from dignity, virtue, &c.)
2. Calamity, unavoid- able evil, the infliction of the gods or of fate.
3. Disrespect.
4. Pain, distress.
5. Death, destruction. E. वि and नि, prefixed to पत् to fall, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपातः [vinipātḥ], 1 Falling down, a fall.

A great fall, calamity, an evil, loss, ruin, destruction; विवेकभ्रष्टानां भवति विनिपातः शतमुकः Bh.2.1 (where it has sense 1 also); विधिहेतुरहेतुरागसां विनिपातो$पि समः समुन्नतेः Ki.2.34.

Decay, death.

Hell, perdition; Ś.5.

Occurrence, happening.

Pain, distress; जपतां जुह्वतां चैव विनिपातो न विद्यते Ms.4.146.

Disrespect. -Comp. -गतa. fallen into misfortune; भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः Rām.2.39.2. -शंसिन् a. portentous, foreboding ruin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिपात/ वि- m. falling down , falling L.

विनिपात/ वि- m. a great fall , ruin , loss , calamity Mn. MBh. etc.

विनिपात/ वि- m. death Hcar.

विनिपात/ वि- m. frustration Subh.

विनिपात/ वि- m. failure(See. अ-विन्)

"https://sa.wiktionary.org/w/index.php?title=विनिपात&oldid=504381" इत्यस्माद् प्रतिप्राप्तम्