उषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषा, स्त्री, (उष + क + टाप् ।) बाणराजसुता । सा तु अनिरुद्धभार्य्या । (यथा, हरिवंशे १७४ । बाणयुद्धे १२ । “बाणस्य दुहिता कन्या तत्रोषा नाम भाविनी” । विस्तृतिस्तु बाणयुद्धशब्दे द्रष्टव्या ।) रात्रिः । इति मेदिनी ॥ स्त्रीगवी । इति हेमचन्द्रः ॥ उखा । स्था- लीति यावत् । इत्यमरटीकायां रमानाथः ॥ (रात्रिशेषः । यथा ज्योतिषे । “उषां गोधूलियोगं वा स्वीकृत्य गमनं चरेत्” ॥)

उषा, व्य, (ओषतीति । उष + क + टाप् ।) रात्रि- शेषः । रात्र्यवसानम् । इत्यमरमेदिन्यौ ॥ सा तु नक्षत्रतेजःपरिहानिमारभ्य भानोरर्द्धोदयं यावत् भवति । यथा, -- “अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका या- वत् । तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” ॥ इति तिथितत्त्वे वराहवचनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषा अव्य।

प्रत्यूषः

समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा

3।4।18।2।2

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषा¦ स्त्री ओषत्यन्धकारम् उष + क।

१ प्रातरादिसन्ध्यासु
“वेनी-रनुव्रतमुषास्तिस्रः” ऋ॰

८ ,

४१ ,

३ । तिस्रप्रातःसायं मध्या-ह्नप्ररूपा उषाः” भा॰।
“उषा विभातीरनु भासि पूर्व्वीः”

३ ,

६ ,

७ ,
“तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” वृ॰सं॰ उक्ते

२ काले नक्षत्रप्रभाक्षयः काल उषा। तेन पञ्च-पञ्चाशद्घटिकोत्तरमारभ्य सूर्य्यार्द्धोदयपर्य्यन्तः स कालः। लग्नाद्यलाभे उषाकाले यात्रा शस्ता यथाह ज्यो॰
“प्र-त्युष्टद्युतितारका स्फुटतटी प्राची भवेन्निर्म्मला त्वीष-द्रक्तविलोहितान्तशवला देवैः सदा वाञ्छिता। नो वारंन तिथिं न योगकरणं लग्नञ्च नापेक्षते हत्वा दोषसहस्रसञ्चयमुषा नूनं करोत्युन्नतिमिति”।
“तिथ्यादिषुनिषिद्धेषु चन्द्रताराविलोमतः। उषां गोधूलियोगं वास्वीकृत्य गमनं चरेत्। प्राच्यामुषां प्रतीच्याञ्च गोधूलिंवर्जयेन्नृप। दक्षिणेऽभिजितं चैवसुत्तरे च निशां तथा”।
“आरक्तविम्बं रजनीविरामं वदन्त्युषायोगमिह प्रवीणाः। व्यासः”
“आहुः प्रयातुः सकलार्थसिद्धिः संलक्ष्यते हस्तत-लस्थितेव” ज्यो॰ त॰ व्यासः। अन्धकारेण सन्तापकारिण्यां

३ रात्रौ मेदि॰
“अधिकरुचिरशेषामप्युषां जागरित्वा” माघः।

४ क्षारभूमौ। ततः क्वचित् गौरा॰ ङीष्।
“भस्मन् हुतं कुहकराद्धमिवोप्तमुष्याम्” भाग॰

५ स्त्रीगव्यांहेम॰

६ उखायां विश्वः

७ स्थाल्यां रमानाथः।

८ वाणराजसुतायाञ्च तत्र दीर्घादित्वमपि भारतादौतथैव निर्द्देशात्। तया च यथा अनिरुद्धः पतित्वे-नाप्तः तथा वर्ण्णितं भाग॰

१० स्क॰

६२ अ॰ यथा (वाणस्य)
“तस्योधा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्यालम्मतकान्तेन प्रागदृष्टश्रुतेन सा। सा तत्र तमपश्यन्तीक्वासि कान्तेति वादिनी। सखीनां मध्य उत्तस्थौ विह्वलाव्रीडिता भृशम्। वाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा चतत्सुता। सख्यपृच्छत् सखीं मूथः कौतूहलसमन्विता। कं त्वं मृगयसे सुभ्रु! कीदृशस्ते मनोरथः। हस्तग्राहं[Page1378-b+ 38] न तेऽद्यापि राजपुत्र्युपलक्षये। ऊषोवाच। दृष्टः कश्चिन्नरःस्वप्ने श्यामः कमललोचनः। पीतवासा वृहद्बाहुर्योषितांहृदयङ्गमः। तमहं मृगये कान्तं पाययित्वाऽधरं मधु। क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे। चित्रले-खोवाच। व्यसनमपकर्षामि त्रिलोक्यां यदि भाव्यते। तदानेष्ये नरं! यस्ते मनोहर्त्ता तभादिश। इत्युक्त्वा देव-गन्धर्व्वसिद्धचारणपन्नगान्। दैत्यविद्याधरान् यक्षान्मनुष्यांश्च तथाऽलिखत्। मनुजेषु च सा वृष्णीन् शूर-मानकदुन्दुभिम्। व्यलिखत् रामकृष्णौ च प्रद्युम्नंवीक्ष्य लज्जिता। अनिरुद्धं विलिखितं वीक्ष्येषाऽवाङ्मु-स्वी ह्रिया। सोऽसावसाविति प्राह स्मयमाना महीपते!। चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी। ययौ वि-हायसा राजन। द्वारकां कृष्णपालिताम्। तत्र सुप्तंसुपर्यङ्के प्राद्युम्निं योगमास्थिता। गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्। सा च तं सुन्दरवरं विलोक्यमुदितानना। दुष्प्रेक्ष्ये स्वगृहे पुंसा रेमे प्राद्युम्निनासमम्। परार्द्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः। पान-भोजनभक्ष्यैश्च वाक्यैः सुश्रूषयार्च्चितः। गूढः कन्यापुरेशश्वत् प्रवृद्धस्नेहया तया। नाहर्गणान् स वुबुधे ऊषयो-पहृतेन्द्रियः” विस्तरस्तु हरिवं॰

१७

६ अ॰। प्रातःकालेअव्य॰ मेदि॰ अव्ययत्वात् ततो भवार्थे ट्युल् तुट च्। उषातन तद्भवे त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषा [uṣā], [ओषत्यन्धकारम् उष्-क]

Early morning, dawn; उषामुषां श्रेयसीं धेह्यस्मै Av.12.2.45.

Morning light.

Twilight.

Saline earth.

A cow.

Night.

A boiler, cooking vessel (स्थाली); cf. उखा.

N. of a wife of Bhava (who was a manifestation of Rudra).

N. of a daughter of the demon Bāṇa and wife of Aniruddha. [She beheld Aniruddha in a dream and became passionately enamoured of him. She sought the assistance of her friend Chitralekhā, who advised her to have with her the portraits of all young princes living round about her. When this was done, she recognized Aniruddha and had him carried to her city, where she was married to him; see अनिरुद्ध also]. ind. Early in the morning.

At night. -Comp. -कलः a cock. -पतिः, -रमणः, -ईशः N. of Aniruddha, husband of Uṣā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषा f. See. below

उषा f. morning light , dawn , morning RV. AV. xii , 2 , 45 VS. etc.

उषा f. night VP. Car.

उषा f. a cow L.

उषा f. N. of a daughter of बाणand wife of अ-निरुद्धAgP.

उषा f. burning , scorching Sus3r.

उषा f. at night L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the daughter of बाण and granddaughter of Bali got enamoured of Aniruddha whom she saw in a picture and requested her maid to arrange for her marriage with him; she saw उमा dallying with शिव and asked of her marriage which उमा said will be to him whom she would see in a dream. So she saw Aniruddha in a dream on a वैशाख शुक्ल द्वादशी; by the aid of चित्रलेखा, he was taken to her chamber in secret. Also ऊषा (s.v.). Vi. V. ३२. 7-३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UṢĀ I : The daughter of Bāṇāsura and the wife of Ani- ruddha.

1) Genealogy. Descended from Viṣṇu in the following order:-Brahmā-Kaśyapa-Hiraṇyakaśipu-Prahlāda- Virocana-Mahābali-Bāṇa-Uṣā.

2) Marriage of Uṣā. See under Aniruddha.


_______________________________
*3rd word in left half of page 813 (+offset) in original book.

UṢĀ II : The daughter of a hermit. The king of Śālva once attacked Satyaratha, the king of Vidarbha, and killed him. The queens of the king of Vidarbha went to the forest. One of them who was pregnant gave birth to a child on the bank of a river. When she got down into the river to drink water, a crocodile swal- lowed her. Then a hermit's daughter named Uṣā brought up the child. (Śiva Purāṇa).


_______________________________
*4th word in left half of page 813 (+offset) in original book.

UṢĀ III : The night is called Uṣā and the day, Ghuṣṭi. The time between Uṣā and Ghuṣṭi is called Sandhyā. (Viṣṇu Purāṇa, Aṁ a 2, Chapter 8).


_______________________________
*5th word in left half of page 813 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उषा&oldid=493591" इत्यस्माद् प्रतिप्राप्तम्