अभिनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनयः, पुं, (अभिनीयते हृद्गतक्रोधादिभावः प्रकाश्यतेऽनेन अभि + नी + करणे अच् ।) हृद्गत- क्रोधादिभावाभिव्यञ्जकः । अङ्गुल्यादिना व्यक्ती- कृतमनःकार्य्यं । तत्पर्य्यायः । व्यञ्जकः २ । इत्य- मरः ॥ दृश्यकाव्यं । रङ्गादिभिर्नटैः रामयुधिष्ठिरा- दीनामवस्थानुकरणं । स चतुर्व्विधः । आङ्गिकः १ । वाचिकः २ । आहार्य्यः ३ । सात्त्विकः ४ । इति साहित्यदर्पणं ॥ (“तामेतां परिभावयन्त्वभिनयै- र्विन्यस्तरूपा बुधाः शब्दब्रह्मविदः कवेः परिणत- प्रज्ञस्य वाणीमिमाम्” । इति उत्तरचरिते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनय पुं।

मनोगतभावाभिव्यञ्जकम्

समानार्थक:व्यञ्जक,अभिनय

1।7।16।1।4

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ। निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥

 : अङ्गेन_निवृत्तं_भ्रूविक्षेपादिः, अन्तःकरणेन_निष्पन्नं_स्वेदरोमाञ्चादिः, नवरसेष्वेकः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनय¦ पु॰ अभि--नी--करणे अच्।

१ हृद्गतभावव्यञ्जके शरी-रचेष्टादौ। भावे अच्।

२ अभिनेयपदार्थस्य शरीरचेष्टा-भाषणादिभिरनुकरणे
“भवेदभिनयोऽवस्यानुकारः स चतु-विधः। आङ्गिकोवाचिकश्चैवमाहार्यः सात्त्विकस्तथेति” नटैरङ्गादिभिः रामयुधिष्ठिरादीनामवस्थानुकरोऽभिनयः सा॰द॰। नर्त्तकीरभिनयातिलङ्घिनीति” रघुः। नानाभिनय-सम्बन्धान् भावयन्ति रसान् यतः” सा॰ द॰ तदभिनयमिवा-वलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः माघः।
“अङ्गै-रालम्बयेद्गीतं हस्तेनार्थं प्रकाशयेदित्युक्तदिशा व्यञ्जकचेष्टा-मतनुतेत्यर्थः।
“शौरिरित्यभिनयादिवोच्चकैः” माघः। अभिनयति बोधयत्यर्थमत्र आधारे अच्। शरीरचे-
“ष्टादिभिर्दृश्यपदार्थज्ञापके

३ रूपकादौ दृश्यकाव्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनय¦ m. (-यः)
1. Indication of a passion or purpose by look, gesture, &c.
2. Acting, dramatic personification.
3. Ornament, decoration.
4. Civility, kindness. E. अभि, नीञ् to guide, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनयः [abhinayḥ], 1 Acting, gesticulation, any theatrical action (expressive of some sentiment, passion &c.); नृत्याभिनयक्रियाच्युतम् Ku.5.79; अभिनयान् परिचेतुमिवोद्यता R.9.33; नर्तकीरभिनयातिलङ्घिनीः 19.14; Ki.1.42.

Dramatic representation, exhibition on the stage; ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः V.2.18. S.D. thus defines and classifies अभिनय: भवेदभिनयो$वस्थानुकारः स चतुर्विधः । आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ॥ 274, 'acting is the imitation of condition', it is of four kinds: (1) gestural, conveyed by bodily actions; (2) vocal, conveyed by words; (3) extraneous, conveyed by dress, ornaments, decoration &c.; (4) internal, conveyed by the manifestation of internal feeling such as perspiration, thrilling &c. -Comp. -आचार्यः a dancing preceptor; उभावभिनयाचार्यो त्वां द्रुष्टमिच्छतः M.1.1 -विद्या science of acting or dramatic representation; art of dancing; मया तीर्थादभिनयविद्या शिक्षिता M.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनय/ अभि-नय See. 1. अभि-नी.

अभिनय/ अभि-नय m. (indication of a passion or purpose by look , gesture , etc. ) acting , dramatic action (expressive of sentiment)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ABHINAYA : In Agni Purāṇa, Chapter 342, Abhinaya has been defined as follows: Abhinaya is the art of presenting before the people the ideas that are to be communicated to them. There are four divisions of this art known as Sāttvika, Vācika, Āṅgika and Āhārya depending on Sattva, Vāk, Aṅga and Āhārya. Besides these, another division known as Abhimānika (Abhi- mānottha) may also be mentioned. This signifies the expression of rasas like Śṛṅgāra. There are two kinds of Śṛṅgāra known as Saṁbhoga and Vipralambha. Four varieties of Vipralambha called Pūrvānurāga Vipralambha, Māna Vipralambha, Pravāsa Vipra- lambha and Karuṇa Vipralambha are mentioned. The union after Vipralambha is Saṁbhoga-Śṛṅgāra. All Sāttvika bhāvas are included in Śṛṅgāra. All these have to be expressed through Abhinaya.


_______________________________
*3rd word in left half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभिनय&oldid=487626" इत्यस्माद् प्रतिप्राप्तम्