उरभ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्रः, पुं, स्त्री, (उरु कठोरं भ्रमति । भ्रमु चलने । अन्येभ्योऽपीति डः । पृषोदरादित्वात् साधुः ।) मेषः । इत्यमरः ॥ (मेषशब्देऽस्य गुणादिकंज्ञेयम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्र पुं।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

2।9।76।2।2

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्र¦ पुंस्त्री उरु उत्कटं भ्रमनि भ्रम--ड पृषो॰ उलोपः।

१ मेषेस्त्रियां जातित्वात् ङीष्

२ दर्द्रुघ्नवृक्षे पु॰ स्वामी। तस्येदम् अण्। औरभ्र मेषमांसादौ
“हविषाऽन्नेन वै मासंपायसेन च वत्सरम्। मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः। ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्। मासांभिवृ-द्ध्या तृप्यन्ति दत्तेनेह पितामहाः” याज्ञ॰।
“दर्पिताध्वाङ्क्षस्वड्गाह्वमहिषोरभ्रकुञ्जराः” सुश्रुते पशुषु तस्यदर्पितत्वमुक्तम् स च ग्राम्यपशुः
“अश्वाश्वतरगो-स्वरोष्ट्रवस्तोरभ्रमेदःपुच्छप्रभृतयो ग्राम्याः” सुश्रु॰ तन्मांसगुणास्तत्रैव
“ग्राम्या वातहराः सर्वे वृंहणाः कफपि-त्तलाः। मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः”
“वृंहणं मांसमौरभ्रं पित्तश्लेषावहं गुरु”। [Page1365-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्र¦ m. (-भ्रः) A ram. E. उरु much, भ्रम् to wander, ड affix, and the final of उरु dropped. [Page133-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्रः [urabhrḥ], 1 A ram, देवि पश्याम उरभ्रसंवादं किं मुधा वेतनदानेन M.1.

The plant Cassia Alata (Mar. टाकळा)

सारिका A kind of poisonous insect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरभ्र/ उर-भ्र m. a ram , sheep Sus3r. (See. औरभ्र)

उरभ्र/ उर-भ्र m. N. of a plant= दद्रुघ्नL.

"https://sa.wiktionary.org/w/index.php?title=उरभ्र&oldid=493441" इत्यस्माद् प्रतिप्राप्तम्