हो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो, व्य, (ह्वयते अनेनेति । ह्वे + डो । निपा- तनात् साधुः ।) सम्बोधनम् । आह्वानम् । इति मेदिनी ॥ (यथा, किरातार्ज्जुनीये । १५ । २० । “ननु हो मथनाराघो घोरानाथ महोनु न । तयदा तवदा भीमा माभीदावत दायत ॥”) विस्मयः । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो¦ अव्य॰ ह्वे--डो नि॰।

१ सम्बोधने

२ आह्वाने च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो¦ Ind.
1. A vocative particle.
2. An interjection of calling out to, or challenging. E. ह्वेञ् to call, डो aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो [hō], ind.

A vocative particle used in calling to a person or in challenging.

Of surprise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो ind. (a vocative particle [ g. चा-दि] used in calling to a person or in challenging) ho! hallo! etc. (also expressive of surprise etc. ) TS. etc. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो पु.
चात्वाल (-संज्ञक गड्ढे) पर प्रस्तोता द्वारा ‘पवमान’ के गायन के समय यजमान द्वारा गायी जाने वाली अभिव्यञ्जना, भा.श्रौ.सू. 13.17.9; तुल. ‘ओ इत्यन्य ऋत्विजः’ अन्य ऋत्विज् ‘ओ’ इस रूप में गायन करते हैं।

"https://sa.wiktionary.org/w/index.php?title=हो&oldid=506449" इत्यस्माद् प्रतिप्राप्तम्