मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मा ङ य माने । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक०-अनिट् ।) ङ य मायते । इति दुर्गादासः ॥

मा ङ लि शब्दे । माने । इति कविकल्पद्रुमः ॥ (ह्वा०-आत्म०-सक०-अनिट् ।) ङ लि मिमीते । श्रुत्या धर्म्मं मिमीते यः । इति हलायुधः ॥ इति तट्टीकायां दुर्गादासः ॥

मा ल माने । इति कविकल्पद्रुमः ॥ (अदा०-पर०- सक०-अनिटु ।) ल माति भूमिं नलेन राजा । न मान्ति मानिनो यस्य यशस्त्रिभुवनोदरे ॥” इति हलायुधः ॥ इति दुर्गादासः ॥

मा, व्य (मा + क्विप् ।) वारणम् । (यथा रामायणे । १ । २ । १५ । “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ॥”) विकल्पः । इति मेदिनी । अव्ययवर्गे, ४९ ॥

मा, स्त्री, (मा + क्विप् । यद्बा, मा + क । तत ष्टाप् ।) लक्ष्मीः । इति मेदिनी । मे, १ ॥ माता । (यथा, साहित्यदर्पणे । १० म । “मारमा सुषमा चारुरुचा मारबधूत्तमा । मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मा रमा ॥”) मानम् । इत्येकाक्षरकोषः शब्दरत्नावली च ॥

मा, त्रि, (अस्मद् + द्वितीयैकवचने । “त्वा मौ द्वितीयायायाः ।” ८ । १ । २३ । इति मामित्यस्य स्थाने विकल्पेन मादेशः ।)

माम् त्रि, (अस्मद् + द्वितीयैकवचने । “त्वा मौ द्वितीयायायाः ।” ८ । १ । २३ । इति मामित्यस्य स्थाने विकल्पेन मादेशः ।) मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । “सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये ! कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदितां मां कुरुष्व ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मा स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।3।3

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

मा अव्य।

वारणम्

समानार्थक:मास्म,मा,अलम्

3।4।11।2।6

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मा¦ शब्दे अक॰ माने सक॰ जु॰ आ॰ अनिट्। मिमीते अमित ममे।

मा¦ माने अदा॰ प॰ सक॰ अनिट्। माति अमासीत्।

मा¦ माने दि॰ ङित् आ॰ सक॰ अनिट्। मायते अमास्त।

मा¦ अव्य॰ ङिदनुबन्धात् दैवादिकात् आदादिकाद्वा माधातोः[Page4746-b+ 38] किप्।

१ वारणे। धातोर्ङित्त्वेन शब्दे ङित्त्वव्यवहा-रात्
“न माङ्योगे” पा॰ ङिदनुबन्धधातुनिष्पन्न योगेन अडागमः तद्भिन्नयोगे तु स्यादेव
“मा निषाद। प्रतिष्ठांत्वमगमः” इति रामायणम्। मा--क--टाप्।

२ ल-क्ष्म्याम् मेदि॰

३ मातरि च स्त्री। मा--सम्प॰ भावे क्विप्।

४ माने स्त्री शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मा¦ r. 2nd. cl. (माति) r. 3rd cl. (मिमीते) r. 4th cl. (मायते)
1. To mete, to measure.
2. To be contained: with अन् prefixed, to infer, to con- clude; with उप, to resemble; with परि, to measure; with प्र, to be evidence or authority; with सम, to compare, to equalize.

मा¦ Ind.
1. A prohibitive and negative particle.
2. A particle imply- ing doubt. E. मा to measure, aff. क्किप्; this particle is chiefly prexfied to verbs, in the imperative mood, as माकुरु do not do, (any act.) &c.; it is also read sometimes, माङ् the final being redundant.

मा¦ f. (-मा)
1. LAKSHMI
4.
2. A mother.
3. A measure.
4. An elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मा f. a mother L.

मा f. measure L.

मा f. authority(653884 -त्वn. ) Nya1yam.

मा f. light L.

मा f. knowledge L.

मा f. binding , fettering L.

मा f. death L.

मा f. a woman's waist L.

मा ind. (causing a following छ्to be changed to च्छ्Pa1n2. 6-1 , 74 )not , that not , lest , would that not RV. etc.

मा a particle of prohibition or negation = Gk. ? , most commonly joined with the Subjunctive i.e. the augmentless form of a past tense ( esp. of the aor. e.g. मा नो वधीर् इन्द्र, do not slay us , O इन्द्रRV. ; मा भैषीःor मा भैः, do not be afraid MBh. ; तपोवन-वासिनाम् उपरोधो मा भूत्, let there not be any disturbance of the inhabitants of the sacred grove S3ak. ; often also with स्मe.g. मा स्म गमः, do not go Bhag. cf. Pa1n2. 3-3 , 175 ; 176 in the sense of , " that not , lest " also यथा माe.g. यथा मा वो मृत्युः परि-व्यत्का इति, that death may not disturb you , Pras3naUp. ; or मायथाe.g. मा भूत् काला-त्ययो यथा, lest there be any loss of time R. ; मा नwith aor. Subj. = Ind , without a negative e.g. मा द्विषो न वधीर् मम, do slay my enemies Bhat2t2. cf. Va1m. v , 1 , 9 ; rarely with the augmentless impf. with or without स्मe.g. मई-नम् अभिभाषथाः, do not speak to him R. ; मा स्म करोत्, let him not do it Pa1n2. 6-4 , 74 Sch. ; exceptionally also with the Ind. of the aor. e.g. , मा, कालस् त्वाम् अत्य्-अगात्, may not the season pass by thee MBh. ; cf. Pa1n2. 6-4 , 75 Sch. )

मा ind. or with the Impv. (in RV. only viii , 103 , 6 , मा नो हृणीताम्[ SV. हृणीतास्] @agni4H , may अग्निnot be angry with us ; but very often in later language e.g. मा क्रन्दdo not cry MBh. ; गच्छ वा मा आ, you can go or not go ib. ; रिपुर् अयम् माजायताम्, may not this foe arise , S3a1ntis3. ; also with स्मe.g. मा स्व किं चिद् वचो वदdo not speak a word MBh. )

मा ind. or with the Pot. ( e.g. मा यमम् पश्येयम्, may l not See. यम; esp. माभुजेमin RV. )

मा ind. or with the Prec. (only once in मा भूयात्, may it not be R. [B.] ii , 75 , 45 )

मा ind. or sometimes with the fut. (= that not , lest e.g. मात्वां शप्स्ये, lest I curse thee MBh. See. Vop. xxv , 27 )

मा ind. or with a participle( e.g. माजीवन्यो दुःखदग्धो जीवति, he ought not to live who lives consumed by pain Pan5cat. ; गतः स मा, he cannot have gone Katha1s. ; मई-वम्प्रा-र्थ्यम्, it must not be so requested BhP. )

मा ind. sometimes for the simple negative न( e.g. कथम् मा भूत्, how may it not be Katha1s. ; मा गन्तुम् अर्हसि, thou oughtest not to go , R ; मा भूद् आगतः, can he not i.e. surely he must have arrived Amar. )

मा ind. occasionally without a verb (e. g. मा शब्दःor शब्दम्, do not make a noise Hariv. ; मा नाम रक्षिणः, may it not be the watchmen Mr2icch. ; मा भवन्तम् अनलः पवनो वा, may not fire or wind harm thee Va1m. v , 1 , 14 ; esp. = not so e.g. मा प्रातृद, not so , O -Pr प्रातृदS3Br. ; in this meaning also मा मा, मा मै-वम्, मा तावत्)

मा ind. in the वेदoften with उ( मो-)= and not , nor( e.g. मा मघोनः परि ख्यतम् मो-अस्माकम् ऋष्णाम्, do not forget the rich lords nor us the poets RV. v , 65 , 6 ; and then usually followed by षु= सुe.g. मो- षु णः निरृतिर् वधीत्, let not -N निरृतिर्on any account destroy us , i , 38 , 6 )

मा ind. in S3Br. स्म मा- मो स्म= neither - nor (in a prohibitive sense).

मा cl.3 P. मिर्नाति( accord. to Dha1tup. xxv , 6 A1. मिमीतेSV. मिमेति; Pot. मिमीयत्Ka1t2h. ; pf. , मिमाय; aor. अमीमेत्Subj. मीमयत्; inf. मातवै) , to sound , bellow , roar , bleat ( esp. said of cows , calves , goats etc. ) RV. AV. Br. : Intens. , only pr. p. मेम्यत्, bleating (as a goat) RV. i , 162 , 2.

मा cl.2 P. ( Dha1tup. xxiv , 54 ) माति; cl.3 A1. ( xxv , 6 ) मिमीते; cl.4. A1. ( xxvi , 33 ) मायते(Ved. and ep. also मिमातिPot. मिमीयात्Impv. , मिमीहि; Pot. मिमेत्Br. ; pf. ममौ, ममे, ममिरेRV. ; aor. अइनासिSubj. मसातैAV. ; अमासीत्Gr. ; Prec. मासीष्ट, मेयात्ib. ; fut. माता; मास्यति, मास्यतेib. ; inf. मे-मैRV. ; मातुम्Br. ; ind.p. मित्वा, -मायRV. etc. ) , to measure , mete out , mark off RV. etc. ; to measure across = traverse RV. ; to measure(by any standard), compare with( instr. ) Kum. ; ( माति)to correspond in measure(either with gen. , " to be large or long enough for " BhP. ; or with loc. , " to find room or be contained in " Inscr. Ka1v. ; or with नand instr. , " to be beside one's self with " Vcar. Katha1s. ); to measure out , apportion , grant RV. ; to help any one( acc. )to anything( dat. ) ib. , i , 120 , 9 ; to prepare , arrange , fashion , form , build , make RV. ; to show , display , exhibit( अमिमीत, " he displayed or developed himself " , iii , 29 , 11 ) ib. ; (in phil. ) to infer , conclude; to pray( याच्ञा-कर्मणि) Naigh. iii , 59 : Pass. मीयते( aor. अमायि); to be measured etc. RV. etc. etc. Caus. , मापयति, ते( aor. अमीमपत्Pa1n2. 7-4 , 93 Va1rtt. 2 Pat. ) , to cause to be measured or built , measure , build , erect Up. Gr2S. MBh. etc. : Desid. मित्सति, तेPa1n2. 7-4 , 54 ; 58 ( cf. निर्-मा): Intens. मेमीयतेPa1n2. 6-4 , 66. [ cf. Zd. ma1 ; Gk. ? , ? ; Lat. me1tior , mensus , mensura ; Slav. me8ra ; Lith. me3ra4.]

मा f. See. under 4. म, p. 751 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=मा&oldid=503474" इत्यस्माद् प्रतिप्राप्तम्