अक्षधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधरः पुं, (अक्ष + धृ + अच् ।) शाखोटवृक्षः । इति भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधर¦ पु॰ अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वाधरति धृ--अच्

६ त॰। विष्णौ चक्रे शाखोटकवृक्षे चचक्रधारकमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधर¦ m. (-रः) A plant, (Trophis aspera.) See साखोट। mfn. (-रः-रा- री-रं) One who holds dice &c. E. अक्ष and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधर/ अक्ष--धर mfn. holding dice

अक्षधर/ अक्ष--धर m. Trophis Aspera(See. शाखोट).

"https://sa.wiktionary.org/w/index.php?title=अक्षधर&oldid=483837" इत्यस्माद् प्रतिप्राप्तम्