प्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिया, स्त्री, (प्रिय + टाप् ।) नारी । इति शब्द- रत्नावली ॥ भार्य्या । इति हेमचन्द्रः ॥ (यथा, कुमारे । ३ । ३८ । “पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥”) एला । इति शब्दचन्द्रिका । मल्लिका । मदिरा । इति राजनिर्घण्टः ॥ वार्त्ता । इति धरणिः ॥ (पञ्चाक्षरच्छन्दोविशेषः । इति छन्दोमञ्जरी ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिया f. a mistress , wife MBh. Ka1v. etc. ([ cf. Old Sax. fri7 , Angl.Sax. freo4 , " a wife "])

प्रिया f. the female of an animal Var.

प्रिया f. news L.

प्रिया f. small cardamoms L.

प्रिया f. Arabian jasmine L.

प्रिया f. spirituous liquor L.

प्रिया f. N. of a daughter of दक्षVP.

प्रिया f. of various metres Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष. वा. 1. १२२.

"https://sa.wiktionary.org/w/index.php?title=प्रिया&oldid=503025" इत्यस्माद् प्रतिप्राप्तम्