देवालय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवालयः, पुं, (देवानामालय आवासः ।) स्वर्गः । (यथा, देवीभागवते । ५ । ४ । ४ । “त्यज देवालयं शक्र ! यथेष्टं व्रज वासव ! ॥”) देवगृहम् । इति शब्दार्थकल्पतरुः ॥ (यथा, साहित्यदर्पणे । ३ । ८६ । “क्षेत्रं वाटी भग्रदेवालयो दूतीगृहं वनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवालय¦ न॰

६ त॰।

१ स्वर्गे

२ देवप्रतिमाभवने च शब्दार्थ-[Page3749-b+ 38] कल्प॰।

३ सहदेवीलतायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवालय¦ n. (-यं)
1. A division of heaven, the residence of the gods.
2. A temple. E. देव, and आलय an asylum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवालय/ देवा m. " residence of the -ggods " , heaven L.

देवालय/ देवा m. temple Pan5c. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=देवालय&oldid=500349" इत्यस्माद् प्रतिप्राप्तम्