अकूपार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार, पुं, (न कूपारः । नञ्समासः । कुं पृथिवीं पिपर्त्ति इति कूपारः । पॄ पालन- पृरणयोः । कर्म्मणि अण् । अन्येषामपीति दीर्घः ।) समुद्रः । इत्यमरः ॥ कूर्म्मराजः । पाषाणादिः । इति मेदिनी ॥ कमठः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।3

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार¦ पु॰ न कूपमृच्छति ऋ--अण्। वृहत्कच्छपे। न कुपृथ्वीं पिपूर्त्ति पृ--पालनपूरणयोः अण् बा॰ दीर्घः, न कुत्-सितं पारं गन्तव्यदेशो यस्य वा, पृ॰ दीर्घः। महापारेसमुद्रे, दूरगामिनि सूर्य्ये च पु॰। पृ॰। अकूवारोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार¦ m. (-रः)
1. The sea or ocean.
2. A tortoise.
3. The king of turtles, the tortoise supposed to uphold the world.
4. A stone or rock. अ neg. कू the earth, and पृ to cherish. or अ neg. कू for कुत्सित contemptible, vile, and पार bank, boundary: there are other etymologies, and वृ being substituted for पृ the word is sometimes written अकूवार।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार [akūpāra], a.

Resulting in good, having a good issue.

Unlimited, unbounded; अकूपारस्य दावने Rv.5.39.2 -रः [न कुं पृथ्वीं पिपर्ति; पॄ-अण् बा˚ दीर्घः; न क्वापि पारं पूरणं वा गन्त- व्यदेशो यस्य वा, पृषो. दीर्घः]

The sea, the receptacle of waters; अकूपारः सलिलो मातरिश्वा Rv.1.19.1 (समुद्रो$प्यकूपार उच्यते अकूपारो भवति महापार: Nir.); न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः H; अकूपारमिवापारं पारयिष्यामहे कथम् । Śivabhārata 31.44.

The sun (आदित्यो$प्यकूपार उच्यते अकूपारो भवति दूरपारः Nir.).

A tortoise in general (न कूपमृच्छति).

King of tortoises sustaining the world.

A stone or rock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार/ अ-कूपार mfn. unbounded RV. v , 39 , 2 and x. 109 , 1

अकूपार/ अ-कूपार m. the sea VS. etc.

अकूपार/ अ-कूपार m. tortoise BhP. etc. the mythical tortoise that upholds the world

अकूपार/ अ-कूपार m. N. of a man PBr.

अकूपार/ अ-कूपार m. N. of an आदित्यL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akūpāra : m.: A mythical king of tortoises, living in the lake Indradyumna (saras) 3. 191. 9, 14.


A. Long-lived: Of fabulous age, he recognized king Indradyumna whom even Mārkaṇḍeya (sage), Prākārakarṇa (owl), and Nāḍījaṅgha (crane) could not; king Indradyumna, in bygone days, had placed a thousand times Akūpāra first (upahitapūrvaḥ) while establishing the fire altars (agniciti) 3. 191. 14-18; [for the use of tortoise in Agnicayana cf. Tait. Saṁ. 5. 2. 8. 4-5; ĀpŚrS. 16. 13. 10; 16 25. 1.].


B. Myth: Requested by gods and demons to support mountain Mandara at the time of churning the ocean; Akūpāra agreed, whereupon Indra with his tool fixed the top of mountain Mandara on his back (kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam/ tasya śailasya cāgraṁ vai yantreṇendro 'bhyapīḍayat) 1. 16. 10-11.


_______________________________
*2nd word in left half of page p1_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akūpāra : m.: A mythical king of tortoises, living in the lake Indradyumna (saras) 3. 191. 9, 14.


A. Long-lived: Of fabulous age, he recognized king Indradyumna whom even Mārkaṇḍeya (sage), Prākārakarṇa (owl), and Nāḍījaṅgha (crane) could not; king Indradyumna, in bygone days, had placed a thousand times Akūpāra first (upahitapūrvaḥ) while establishing the fire altars (agniciti) 3. 191. 14-18; [for the use of tortoise in Agnicayana cf. Tait. Saṁ. 5. 2. 8. 4-5; ĀpŚrS. 16. 13. 10; 16 25. 1.].


B. Myth: Requested by gods and demons to support mountain Mandara at the time of churning the ocean; Akūpāra agreed, whereupon Indra with his tool fixed the top of mountain Mandara on his back (kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam/ tasya śailasya cāgraṁ vai yantreṇendro 'bhyapīḍayat) 1. 16. 10-11.


_______________________________
*2nd word in left half of page p1_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अकूपार&oldid=483752" इत्यस्माद् प्रतिप्राप्तम्