समाप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्तिः, स्त्री, (सम् + आप् + क्तिन् ।) अव- सानम् । (यथा, कुमारे । ३ । २७ । “सद्यः प्रबालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥”) समर्थनम् । इति मेदिनी ॥ परिप्राप्तिः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्ति¦ स्त्री सम् + आप--क्तिन्।

१ अवहाने

२ समर्थने मेदि॰।

३ प्राप्तौ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्ति¦ f. (-प्तिः)
1. End, completion, perfection, conclusion, finish.
2. Reconciling differences, putting an end to disputes, &c. E. सम् implying completion, आप् to get or gain, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्तिः [samāptiḥ], f.

End, conclusion, completion, termination.

Accomplishment, fulfilment, perfection.

Reconciling or settling differences, making up quarrels.

Perfection, development; नीते समाप्तिं नवचूतबाणे Ku.3. 27.

Dissolution (of the body); आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् Ms.2.244.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्ति/ सम्-आप्ति f. complete acquisition (as of knowledge or learning) A1past. ,

समाप्ति/ सम्-आप्ति f. accomplishment , completion , perfection , conclusion , solution (of the body) Mn. ii , 244

समाप्ति/ सम्-आप्ति f. reconciling differences , putting an end to disputes L.

"https://sa.wiktionary.org/w/index.php?title=समाप्ति&oldid=397520" इत्यस्माद् प्रतिप्राप्तम्