विकास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकासः [vikāsḥ], 1 Blowing, expanding, blooming, budding.

Increase, growth; पुरा रूढे स्नेहे परिचयविकासादुपचिते U.6.28; see विकाश also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकास/ वि-कास m. expanding , budding , blowing (of flowers) Kum. S3is3.

विकास/ वि-कास m. opening (of the mouth or eyes) VarBr2S. Pan5cat.

विकास/ वि-कास m. opening (of the heart) , cheerfulness , serenity Das3. S3is3.

विकास/ वि-कास m. expansion , development , growth S3is3. Pur. Sarvad.

विकास/ वि-कास etc. See. above.

"https://sa.wiktionary.org/w/index.php?title=विकास&oldid=504300" इत्यस्माद् प्रतिप्राप्तम्