एकविंशति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविंशतिः, स्त्री, (एकाधिका विंशतिः ।) एका- धिकविंशतिसंख्या । एकुश इति भाषा । यथा । मनुः ५ । ३५ । “नियुक्तस्तु यथान्यायं यो मांसं नात्त्यलोलुपः । सप्रेत्य पशुतां याति सम्भवानेकविंशतिम्” ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविंशति/ एक--विंशति f. twenty-one , a collection or combination of twenty-one TS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=एकविंशति&oldid=493948" इत्यस्माद् प्रतिप्राप्तम्