विभाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभागः, पुं, (वि + भज + घञ् ।) भागः । अस्य पर्य्यायः अंशशब्दे द्रष्टव्यः ॥ अस्य लक्षणं यथा । “एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेशिक- व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापाता- दिना व्यञ्जनं विभागः । विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।” इति दायभागः ॥ अपि च । “विभागोऽर्थस्य पित्र्यस्य पुत्त्रैर्यत्र प्रकल्प्यते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥” इति नारदवचनम् ॥ पूर्ब्बस्वामिस्वत्वोपरमे सम्बन्धाविशेषात् सम्ब- न्धिनां सर्व्वधनप्रसूतस्य स्वत्वस्य गुटिकापाता- दिना प्रादेशिकस्वत्वव्यवस्थापनं विभागः ॥ * ॥ अपि च । कात्यायनः । “जीवद्विभागे तु पिता नैकं पुत्त्रं विशेषयेत् । निर्भाजयेत् न चैवैकमकस्मात् कारणं विना ॥” उक्तकारणशून्ये तु नारदः । “व्याधितः कुपितश्चैव विषयासक्तचेतनः । अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥” निवृत्तरजस्कायामेव मातरि पितामहधन- विभागमाह बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अन्यच्च । याज्ञवल्क्यः । “विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्व्वेवा स्युः समांशिनः ॥” अपि च देवलः । “अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥” विष्णुः । पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युरिति । “गोत्रभागविभागार्थे सन्देहे समुपस्थिते । गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमर्हति ॥” इति शङ्खवचनम् ॥ इति दायतत्त्वम् ॥ सामान्यधर्म्मावच्छिन्नानामेव बहूनां परस्पर- विरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपादनं हि वि- भागः । इति श्राद्धविवेकटीकायां श्रीकृष्ण- तर्कालङ्कारः ॥ * ॥ न्यायमते चतुर्व्विंशतिगुणान्त- र्गतगुणविशेषः । स त्रिविधः । यथा, -- “शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत् । एककर्म्मोद्भवस्त्वाद्यो द्वयकर्म्मोद्भवः परः ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्बिधा भवेत् । हेतुमात्रविभागोत्थहेत्वहेतुविभागजः ॥” इति भाषापरिच्छेदः ॥ * ॥ विभक्तप्रत्ययकारणं विभागं निरूपयति विभाग इति एककर्म्मेति । उदाहरणन्तु । श्येनशैल- विभागादिकं पूर्व्ववत् बोध्यं तृतीयो विभागजः कारणमात्रविभागजन्यः कारणाकारणविभाग- जन्यश्चेति आद्यस्तावत् यत्र कपालकर्म्म ततः कपालद्वयविभागस्ततो घटारम्भकसंयोगनाश- स्ततो घटनाशः ततस्तेन एककपालविभागेन सकर्म्मणः कपालस्य देशान्तरविभागो जन्यते तत उत्तरदेशसंयोगः ततः कर्म्मनाश इति । न च तेन कर्म्मणैव कथं देशान्तरविभागो न जन्यते इति वाच्यं एकस्य कर्म्मण आरम्भक- संयोगप्रतिद्बन्द्विविभागजनकत्वस्यानारम्भकसं- योगप्रतिबन्धिविभागजनकत्वविरोधात् अन्यथा विकसत्कमलकुट्मलभङ्गप्रसङ्गात् तस्माद्यदीदं अनारम्भकसंयोगप्रतिद्वन्द्बिविभागं जनयेत्तदा आरम्भकसंयोगप्रतिबन्धिविभागं न जनयेत् । न च कारणविभागेनैव द्रव्यनाशात् पूर्व्वं कुतो देशान्तरविभागो न जन्यते इति वाच्यं आर- म्भकसंयोगप्रतिबन्धिविभागवतः अवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात् यत्र हस्त- क्रियया हस्ततरुविभागः ततः शरीरेऽपि विभक्तप्रत्ययो भवति तत्र च शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात् शरीरे तु क्रिया नास्ति अवयविकर्म्मणो यावदवयवकर्म्म- नियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्य्याकार्य्यविभागो जन्यते इति अतएव विभागो गुणान्तरं अन्यथा शरीरे विभक्ताविभक्त- प्रत्ययो न स्यात् अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति । इति सिद्धान्तमुक्ता- वली ॥ (“सामान्यधर्म्मावच्छिन्नानामेव वस्तूनां परस्परविरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपाद- नम् ॥” यथा द्रव्यत्वधर्म्मावच्छिन्नानां क्षित्या- दीनां परस्परविरुद्धेन क्षितित्वजलत्वादिना अथ द्रव्यत्वव्याप्येन विशेषेण तथा प्रतिपादनं नवधा द्रव्यविभागः ॥ यागः । यथा, ऋग्वेदे । ५ । ७७ । ४ । “यो भूयिष्ठं नासत्याभ्यां विवेष च निष्ठं पित्त- ररते विभागे ।” “यो यजमानो विभागे हविर्व्विभागवति यागे ।” इति तद्भाष्ये सायणः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग¦ पु॰ वि + भज--भावे घञ्।

१ भागे पूर्वस्वामिस्वत्वना-शोत्तरं तत्सम्बन्धाधोनजातस्वत्वस्य

२ व्यञ्जले व्यापारभेदेदायभागादि। सामान्यधर्मयुतानां{??}डनां परस्परविरु-{??}तद्व्याप्यधर्म प्रकारेणा

५ प्रतिपादने श्रीकृष्णः। वैशे-मिकोक्ते

४ गुणभेदे तल्लक्षणविभागादि कणा॰ सू॰। वृ॰दर्शितं यथा
“एतेन विभागो व्याख्यातः” कणा॰ सू॰।
“विभागेसंयोगोत्पत्तिप्रकारमतिदिश{??}ह संयोगवद्विमागो-ऽप्यन्यतरकर्मज

१ उभयकर्मजो

२ विभागज{??}

३ श्येनकर्म-णास्थाणुश्येनविभागः

१ संयुक्तवोर्मल्वयोर्मे{??}योर्वा कर्मम्यांतदुभयविभागः

२ सचायं कर्मो{??}त्त्यव्यहितचाणोत्पत्तिकःअपेक्षणीयान्तराभावात तदुक्तं
“संयोगविमागयोरन-पेक्षकारणं कर्म इति विभागे जननीये{??}मयः” सं-[Page4914-a+ 38] योगे च जननीये पूर्वसंयोगनाशश्चापेक्षणीय इति चेन्नस्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निर-पेक्षत्वात्। विभागज

३ स्तु विभागो द्विविधः कारणमात्रविभागजकारणाकारणविभाग

१ भदात् कारणाकारण-विभागजकार्य्याकार्य्यविभाग

२ भेदाच्च तत्र कारणमात्रविभागात् कारणाकारणावभागो यथा कपालद्वयविभा-गात् कपालाकाशविभागः

१ कारणाकारणविभागाच्चकार्य्याकार्य्यविभागो

२ यथाऽङ्गुलीतरुविभागाद्धस्ततरुवि-भागस्ततः शरीरतरुविभाग इति। ननु विभान एव-न प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्नसंयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यव-हारप्रसङ्गात् द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो वि-भक्तप्रत्ययहेतुरिति चेन्नाबयवायवविनोरपि प्रसङ्गात्अकार्य्यकारणभूतयोर्द्रव्ययोरिति चेत् यिन्ध्यहिमवतो-रपि स्यात् भ्वत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणो-रपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात्संयोगविनाशा विभाग इति चेत् एकतरसंयोगिनाशेननष्टे संयोगे तद्व्यवहारप्रसङ्गात् संयोगिनोर्विद्यमान-योरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोःकुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात्यावत्संयोगनाशस्तथेति चिदेकसंयोगनाशे तदभाव-प्रसङ्गात् तत्र यावदर्थाभावात्। तस्मादस्ति विभागोऽर्थान्तरम् स च गुणः विरोधिगुणान्तरनाश्यः विरोधिनंसमानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपंत्तेःकमव संयोगनाशकं स्यादिति चेन्न विरोधिनो गुणस्यगुणनाशकत्वात्। किञ्च यत्राङ्गुलीहस्तभुजशरीराणांस्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन वर्म-णाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुमुजतरुशरीर-तरुर्सयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अ-ङ्गुलीकर्मणश्च व्याधकरणत्वात् व्यधिकरणस्यापि कर्मणःसंयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्व-संयोगनाशापत्तः। त्वन्मते तत्र का गतिरिति चेत् अङ्गुलोतरुविभागेन जनिती हस्ततरुविभागो हस्ततरुसंयोग-नाशक इत्यभ्युपगमात्। व्यधिकरणेनाङ्गुलीकर्मणैव ह-स्ततरुसंयोगनाशोऽस्तु न चातिप्रसङ्गः आश्रयाश्रितपरम्परासंयोगस्यैव व्यधिकरणकर्मनाष्ट्यत्वाभ्युपगमा-दिति सर्वज्ञेन यदुक्तं तदपि न युक्तं विरोधिनः स-मानाधिकरणस्यैव सर्वत्र नाशक{??}नुभवा{??} वाधकमन्यरेण[Page4914-b+ 38] तत्परित्यागामुपपत्तेः। शब्दविभागौ च विभागकाव्यौतत्र विभागस्य शब्दासमबायिकारणत्वं न मृष्यामहे न हिवंशे पाट्यमाने दले च चरणयन्त्रणाबष्टब्धे दला-न्तरे चोपरिकृष्यमाणे यः शब्दोजायते तत्र दलाकाश-विभागादन्य दसमवायिकारणं पश्यामः। न च दवदहनदह्यमानस्फुटद्वेणुचीत्कारे विभागातिरिक्तमसमवा-यिकारणं पश्यामः। कारणाकारणविभागाच्च कार्य्या-कार्य्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गु-लीतरुसंयोगभुजतरुसंयोगशरीरतरुसंयोगानामङ्गुलीमा-त्रोत्पन्नकर्मणाऽङ्गुलीतरुविभागे सति अङ्गुलीतरुसंयोम-नाशे सत्यपि हस्ततरुसंयोगादीनां नाशः तत्र हिविभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात्कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्र-त्ययः यतोवंशदले यदुत्पन्नं कर्म तेन दलान्तरविभाग-वदाकाशादिविभागस्यापि जननसम्भवात् यावद्भिः समंतद्दलं संयुक्तमासीत् तावद्भिस्तत्कर्मणा विभागस्य दर्श-नात् नह्यङ्गुल्य सुत्पन्नेन कर्मणाऽङ्गुल्यन्तरावभागवदा-काशादिदेशेभ्योऽपि विभागा न जन्यन्ते। कमकलदलेचोत्पन्नेन कर्मणा दलान्तरविभागवदाकाशादिदेशेभ्योवा न विभागा आरभ्यन्ते द्रव्यारम्भकसंयोगाविरोधिनःशतमपि विभामानेकं कर्मारमताम्। यत्तु कर्म द्रव्यार-म्भकसंयोगविरोधिनं विभागमारभते न तत् द्रव्यारम्भक-सयोगाविरोधिनमपि यच्च द्रव्यारम्भकसयोगाविरोधिनंतद् द्रव्यारम्भकसंयोविरोधिनमिति व्रूमः। कुत एतदितिचेत् कार्य्यवैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात्। ननुकर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसं-योगविरोधिनं विभागं जनयतु यथा विकसत् कमल-कुद्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिन-ञ्चोभयमिति मैवं कार्य्यविरोधो हि कारणवैचित्र्यकल्प-नामूलं स च विरोघः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वणि-त्वेन अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापिकल्पनौचित्यात् तच्चेदं वशदले वर्त्तमानं कर्म दलद्वयवि-भागमात्रं जनयति स च विभागोऽग्रे आकाशादिदेशाद्वि-भागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते तस्यच निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशवि-शिष्टं कालमपेक्षते। ननु तदानीमपि कर्मैव तज्जनयतुअतीतकालत्वात् विभागजनने कर्मण स्वोत्पत्त्यमन्तरएव काले नत्वेवं विभागेन जनिते विभागान्तरे कर्म[Page4915-a+ 38] प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति-कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्यो-त्तरसंयोगमात्रनाश्यत्वात्। सोऽयं विभाग उत्तरसंयोगनाश्यः क्षणत्रयस्थायी क्वचिदाश्रयनाशनाश्यः तद्-यथा तन्तोरवयवेऽंशौ कर्म तदनन्तरमंशुद्वयविभागस्तदैव{??}न्त्वन्तरे कर्म ततोऽंशुद्वयविभागेन{??}न्त्वारम्भकसंयोग-नाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगना-शात्तन्तुकर्मणो नाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभाग-नाशः। नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्या-द्विनाशकाभावात्, उत्तरसंयोगेन हि तन्नाश्येत विभागेच नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मो-त्पन्नं तेन यथा विनश्यदवस्थतन्तोर्विभागो जनि-तस्तथा तदंशोरपि विभागो जननीयः सोऽप्यार-म्भकसंयोगविरोध्येव तेनांशुतन्तुविमागेन तन्त्वाकाश-विभागस्ते न चोत्तरसयोगस्तेन ततः कर्मनाशः। यद्वा-यत्र तन्तौ यदा कर्म तदांशावपिं तदैव कर्म तच्च कर्म-विनश्यद{??}स्थतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभा-गानारभते सर्वेषां विभागानामारम्भकसंयोगविरोधि-त्वात् तथा च कारणसंशुरकारणञ्चाकाशादि तद्विभागात्कार्य्यस्य तन्तोरकार्य्येणाकाशादिना यो विभाग उत्पन्न-स्तदन न्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणोविनाश इति। क्वचिद्द्वाभ्यां तद् यथा तन्तुवीरणयोःसंयोगे सति तन्त्ववयवेऽंशौ कर्म वीरणे च कर्मेत्येकःकालः अंशुकर्मणाऽंश्वन्तरविभागस्तेन च संयोगस्यतन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरण-विभागस्तन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशा-नन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्यप्रदेशान्तरसंयोगस्ताभ्यामाश्रयनाशसंयोगाभ्यां विभाग-नाशः” उप॰ वृत्तिः। कर्मणि घञ्।

५ अंशे खण्डे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग¦ m. (-गः)
1. Part, portion, share.
2. The share or portion of an inheritance.
3. Partition of inheritance.
4. (In arithmetic.) The numerator of a fraction.
5. Separation, disjunction, (considered as a Gun4a in Nya4ya Phil. E. वि implying variously, भाग a portion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभागः [vibhāgḥ], 1 Division, partition, apportionment (as of inheritance); समस्तत्र विभागः स्यात् Ms.9.12,21; Y. 2.114.

The share of an inheritance.

A part or share in general.

Division, separation, disjunction (regarded in Nyāya phil. as a Guṇa); Ku.2.4; तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः Bg.3.28.

The numerator of a fraction.

A section.

Arrangement.-Comp. -कल्पना, -भावना allotment of shares; विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः Y.2.149. -धर्मः the law of inheritance; Ms.1.115. -पत्रिका a deed of partition.-भाज् m. one who shares in a property already distributed; विभक्तेषु सुतो जातः सवर्णायां विभागभाक् Y.2.122.-रेखा partition-line, boundary between.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग/ वि-भाग m. distribution , apportionment RV. AitBr.

विभाग/ वि-भाग m. partition of patrimony , law of inheritance (one of the 18 titles or branches of law) Mn. Ya1jn5. etc. (See. IW. 261 )

विभाग/ वि-भाग m. a share , portion , section , constituent part of anything Ya1jn5. MBh. etc.

विभाग/ वि-भाग m. division , separation , distinction , difference Nir. Gr2S3rS. etc. ( एन, separately , singly , in detail ; See. also योग-व्)

विभाग/ वि-भाग m. disjunction ( opp. to सं-योगand regarded in न्यायas one of the 24 गुणs) IW. 68

विभाग/ वि-भाग m. (in arithm. ) the numerator of a fraction Col.

विभाग/ वि-भाग m. N. of शिवR.

विभाग/ वि-भाग m. ( ifc. )according to BhP.

"https://sa.wiktionary.org/w/index.php?title=विभाग&oldid=504417" इत्यस्माद् प्रतिप्राप्तम्