अकरुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरुणः, त्रि, (नास्ति करुणा यस्य इति ।) करुणा- शून्यः । निर्दयः । अकृपः । यथा, -- “रघोर्वंशे कुत्सामकरुण समुत्सारयति कः” । इति महानाटकं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरुण¦ त्रि॰ नास्ति करुणा यस्य यत्र वा। दयाशून्येदैन्यशून्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरुण¦ mfn. (-णः-णा-णं) Unfeeling, void of compassion or tenderness. E. अ neg. करुणा tenderness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरुण/ अ-करुण mfn. merciless , relentless.

"https://sa.wiktionary.org/w/index.php?title=अकरुण&oldid=483666" इत्यस्माद् प्रतिप्राप्तम्