अक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रमः, त्रि, (न क्रमः । नञ् समासः । नास्ति क्रमो यस्य इति वा ।) क्रमरहितः । व्यतिक्रमः । यथा, -- “अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः” । इति माधवकरः ॥ (क्रमाभावः । क्रमविपर्य्ययः । यथा, -- ‘इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः’ इति श्टङ्गार- शतकम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रम¦ त्रि॰ नास्ति क्रमः परिपाटी पादः क्रमणं वाऽस्य। परिपाटीशून्ये त्यक्तक्रमे एककाले।
“तच्चार्थक्रियाचारित्वंक्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारःसमस्तीति” सर्व्वद॰ पादशून्ये आक्रमणशून्ये च। क्रम-भावे घञ् अभावार्थे न॰ त॰। क्रमणाभावे पु॰। अ-व्ययीभावः। क्रमाभावे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रम¦ m. (मः) Want of order or arrangement, confusion, irregularity. E. अ priv. and क्रम order.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रम [akrama], a. [नास्ति क्रमः पादः क्रमणं वा यस्स]

Devoid of order, confused.

Without the power of going or moving (पादशून्य, आक्रमणशून्य)

मः Want of order, confusion, irregularity (क्रमाभावः); एह्येहि पुत्र, अयमक्रमः Pañc.1.

Absence of motion or movement.

Breach of propriety or decorum; कमक्रमं कर्तुमभूदपेक्षा वैलक्ष्यभाजां न महीपतीनाम् Vikr. 1.3; कन्यान्तःपुरमक्रमात् प्रविशता Mv.2.5 indecently, immodestly; वलीमुखचक्रमक्रममुच्चलितं Mv.6. in disorder.

N. of a concept in kashmir Śaivism.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रम/ अ-क्रम mfn. not happening successively , happening at once Yogas.

अक्रम/ अ-क्रम m. want of order , confusion.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रम पु.
(नञ् + क्रम् + घञ्) एक पग आगे बढ़ने का अभाव, अग्रगमन का अभाव, का.श्रौ.सू. 16.5.12. (उख्यागिन् के साथ विष्णुक्रम)।

"https://sa.wiktionary.org/w/index.php?title=अक्रम&oldid=483798" इत्यस्माद् प्रतिप्राप्तम्