अक्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तः, त्रि, (अञ्चेर्गतौ क्तः । अक्तपरिमाणस्य वाचक इति भाष्यस्य कैयटेन तथा व्याख्यात- त्वात् । अनक्ति अज्यते वा । अञ्जू व्यक्त्यादौ । अञ्जिघृसिभ्यः क्तः इति औणादिकः क्तः ।) युक्तः ॥ गतः ॥ व्यक्तः ॥ अनज् व्यक्तिगतिम्रक्षणे इत्यस्मात् कर्म्मणि क्तः । यथा, -- “हिक्काश्वासातुरे पूर्ब्बं तैलाक्ते स्वेद इष्यते” । इति चक्रदत्तः । (स्त्रियां अक्ता इति पदं रात्रि- वाचकम् वेदे प्रसिंद्धम् ।)

"https://sa.wiktionary.org/w/index.php?title=अक्तः&oldid=109814" इत्यस्माद् प्रतिप्राप्तम्