पुल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल्ल¦ त्रि॰ फुल्ल + पृषो॰। विकसिते शब्दार्थकल्पतरुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं) Expanded, full-blown or spread. n. (-ल्लं) A flower. E. पुल् to be large, aff. क्त, form irr.: see फुल्ल। [Page461-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल्ल mfn. expanded , blown L.

पुल्ल n. a flower L. (prob. w.r. for फुल्ल).

"https://sa.wiktionary.org/w/index.php?title=पुल्ल&oldid=501009" इत्यस्माद् प्रतिप्राप्तम्