अतीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव, व्य, (अत्येव इव अवधारणे प्रादिसमासः, अवधृतातिशयेऽत्यन्तातिशये च ।) अतिशयः । इत्यमरः ॥ (“अहं हि कारणं श्रुत्वा वैरस्यातीवमानद” ॥ इति रामायणे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव अव्य।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

3।4।2।2।6

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव¦ अव्य॰ अत्येव--इवः अवधारणे प्रा॰ स॰। अव-धृतातिशयेऽत्यन्तातिशये च। अतीव विव्यथे” इतिभार॰।
“अतीव सुकुमाराङ्गीति”।
“उच्चैःशिर-सामतीवेति” कु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव¦ Ind. Much, very much, much indeed. E. अति, and इव as, so.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव [atīva], [अति-इव] ind.

Exceedingly, excessively, very, very much, quite, too; ˚पीडित, ˚हृष्ट &c.

Surpassing, superior to (acc.); अतीवान्यान् भविष्यावः Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीव/ अती ind. exceedingly , very

अतीव/ अती ind. excessively , too

अतीव/ अती ind. quite

अतीव/ अती surpassing (with acc. ): Compar. अती-व-तराम्ind. exceedingly , excessively S3is3. iv.25.

"https://sa.wiktionary.org/w/index.php?title=अतीव&oldid=484994" इत्यस्माद् प्रतिप्राप्तम्