अकृतिगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतिगण¦ पु॰ आकृतौ आकारप्रसिद्धोगणः शाक॰ त॰। पाणिन्युक्ततत्तत्कर्म्मनिमित्ते शब्दसमूहे। यथा स्वरा-दिराकृतिगणः कण्डादिरित्यादि गणप्राठे भूरिप्रयोगः।

"https://sa.wiktionary.org/w/index.php?title=अकृतिगण&oldid=193912" इत्यस्माद् प्रतिप्राप्तम्