अटरूष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटरूषः, पुं, (अटति मृत्युग्रासे पतत्यनेन अट + घञर्थे कः । अटं कासाख्यरोगं रोषति नाशयति रुष् + कर्त्तरि कः । अथवा रूष् + कर्त्तरि कः अटस्य रूषो वा षष्ठीतत्पुरुषः । वासकः कास- नाशक इति वैद्यके) वासकवृक्षः । इत्यमरटीकायां रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटरूष पुं।

वाशा

समानार्थक:वैद्यमातृ,सिंही,वाशिका,वृष,अटरूष,सिंहास्य,वासक,वाजिदन्तक

2।4।103।2।2

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटरूष¦ m. (-षः) See the last word.

"https://sa.wiktionary.org/w/index.php?title=अटरूष&oldid=484678" इत्यस्माद् प्रतिप्राप्तम्