अजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजितम्, त्रि, (न जितं न पराजितं नञ्समासः । जि + कर्म्मणि क्तः) अनिर्जितं । इति हेमचन्द्रः ॥ अतिपराजितश्च ॥

अजितः, पुं, (न जितः न केनापि पराजित ऐश्व- र्य्येण । “वेधाः शार्ङ्गोऽजितः कृष्णो दृढः शङ्क- र्षणोऽच्युत” इति सहस्रनाम पर्य्याये ।) विष्णुः । बुद्धः । तीर्थकृज्जैनविशेषः । इति हेमचन्द्रः ॥ शिवः । इति तस्य सहस्रनाममध्ये पठितः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजित पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।62।1।1

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजित¦ त्रि॰ न॰ त॰। जितभिन्ने पराजितभिन्ने। जिधातो-र्द्विकर्म्मकत्वात् अनिर्जितशत्रौ, अपराजितदेशादौ चास्यप्रवृत्तिः एकस्य कर्म्मणोऽविवक्षायामन्यस्य विवक्षायां तत्रैवकर्म्मणि क्तः। भूरिप्रयोगस्तु अनिर्ज्जितशत्रावेव तथा च
“गौणे कर्म्मणि दुह्यादे” रित्युक्तेः गौणकर्म्मणएवाभि-धाननियमात् तस्यैव जयकर्म्मतायां क्तेनाभिधातुं योग्य-त्वम्।
“न च तेऽस्त्यजितं किञ्चिदिति पुरा॰, नास्त्येषा-मजितो देश” इत्यादौ गौणकर्म्मणोऽविवक्षयैव जयप्राप्तदेशादौ जितशब्दप्रयोगात् ततोगञ्समास इति भेदः। रागादिभिर्जितत्वाभावात् शिवे, विष्णौ, बुद्धे, च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजित¦ mfn. (-तः-ता-तं)
1. Unconquered.
2. Unexcelled, unsurpassed. m. (-तः)
1. The second of the twenty-four principal Jaina Ti4rthakaras or deified sages.
2. A name of VISHN4U.
3. A name of BUD'DHA.
4. A name of SIVA. E. अ neg. and जित, participle of जि to conquer.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजित [ajita], a. Invincible, unconquerable, irresistible, ˚तं पुण्यं... महः U.5.27.

Not conquered or won (as a country &c.); not restrained, curbed, controlled, ˚आत्मन्; ˚इन्द्रिय of uncontrolled soul or passion.

तः N. of Viṣṇu or Śiva or Buddha.

N. of a powerful antidote, or a poisonous sort of rat. -(pl.) A class of deities in the first Manvantara of. परमात्मन्यात्मनि च त्रिषु स्यादस्फुटे$जितः । अपराजितविष्ण्वीशपरमात्मसु कथ्यते ॥ Nm.-Comp. -आपीडः having an invincible crown; N. of a king. -केशकम्बलः Name of one of the six chief heretical teachers. (mentioned in Buddhist texts as contemporaries of Buddha.) -बला N. of a Jain deity who acts under orders from the Arhat Ajita.-विक्रमः 'of unsubdued power', N. of Chandragupta II.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजित/ अ-जित mfn. not conquered , unsubdued , unsurpassed , invincible , irresistible

अजित/ अ-जित m. a particular antidote

अजित/ अ-जित m. a kind of venomous rat

अजित/ अ-जित m. N. of विष्णु

अजित/ अ-जित m. शिव

अजित/ अ-जित m. one of the सप्तर्षिs of the fourteenth मन्वन्तर

अजित/ अ-जित m. मैत्रेयor a future बुद्ध

अजित/ अ-जित m. the second of the अर्हत्s or saints of the present ( जैन) अवसर्पिणी, a descendant of इक्ष्वाकु

अजित/ अ-जित m. the attendant of सुविधि(who is the ninth of those अर्हत्s)

अजित/ अ-जित m. pl. a class of deified beings in the first मन्वन्तर.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a manifestation of Hari during the epoch of Manu चाक्षुष. In this period the क्षीरोद was churned and nectar was secured. फलकम्:F1:  भा. II. 2. 5; VIII. 5. 9-१०.फलकम्:/F Praised by ब्रह्मा. फलकम्:F2:  Ib. VIII. 5. २५-50.फलकम्:/F Advised gods to befriend Asuras and then get अमृत by churning the ocean, with their co-operation, to be able ultimately to prevail against them; फलकम्:F3:  Ib. VIII. 6. १८-25.फलकम्:/F began to take part in अमृतमथन when the efforts of others produced no results. फलकम्:F4:  Ib. VIII. 7. १६; X. 2. २०; X. ५१. ४८.फलकम्:/F
(II)--a पृथुक god. Br. II. ३६. ७४.
(III)--the name of Hari born in स्वारोचिष epoch from तुषिता. Br. III. 3. ११४.
"https://sa.wiktionary.org/w/index.php?title=अजित&oldid=484575" इत्यस्माद् प्रतिप्राप्तम्