अकृपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपणः, त्रि, (न कृपणः । नञ्समासः ।) कार्पण्य- रहितः । दीनताशून्यः । यथा, -- “महद्वा व्यसनं प्राप्तो दीनः कृपण उच्यते । कुलेऽप्यकृपणे राम संभूतः सर्वकामदे” ॥ इति रामायणं ॥ (पुष्कलः । बहुलः । यथा, -- “भूशय्यां नवपल्लवैरकृपणैरुतिष्ठ यामो वयम्” । इति वैराग्यशतके ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपण¦ mfn. (-णः-णा-णं) Liberal, not miserly. E. अ neg. कृपण miserly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपण [akṛpaṇa], a. [न. त.] Not wretched, not miserly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपण/ अ-कृपण mfn. not miserly.

"https://sa.wiktionary.org/w/index.php?title=अकृपण&oldid=483773" इत्यस्माद् प्रतिप्राप्तम्