अणवीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणवीन वि।

अणुधान्यक्षेत्रम्

समानार्थक:अणव्य,अणवीन

2।9।7।2।8

यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत्. तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

"https://sa.wiktionary.org/w/index.php?title=अणवीन&oldid=189164" इत्यस्माद् प्रतिप्राप्तम्