अणव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणव्यम्, क्ली, (अणोः सुक्ष्मशस्यस्य चीनादिकस्य भवन मुत्पत्तिस्थानमिति यावत् अणु + यत्) आणवीनं (अणोः, सूक्ष्मशस्यस्य चीनादिकस्य भवनमुत्पति- स्थानमिति यावत् अण् + घञ् तस्य इनः आदि- वृद्धिश्च) । अणधान्योत्पादकक्षेत्रं । इति राय- मुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणव्य नपुं।

अणुधान्यक्षेत्रम्

समानार्थक:अणव्य,अणवीन

2।9।7।2।7

यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत्. तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणव्य¦ त्रि॰ अणोः सूक्ष्मशस्य चीनादिकस्य भवनं क्षेत्रम्अणु + यत्। चीनकादिसमुत्पत्तियोग्ये (सुनाभूभि) क्षेत्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणव्य¦ n. (-व्यं) A field bearing panic, E. अणु panic. and यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणव्य n. a field of( अणु)Panicum Miliaceum Pa1n2. 5-2 , 4

अणव्य n. See. अणु.

"https://sa.wiktionary.org/w/index.php?title=अणव्य&oldid=484702" इत्यस्माद् प्रतिप्राप्तम्